________________
पृथ्वीचन्द्रचरित्र
१२१ राजित गंगोदक मसारगल्ल हंसगर्भ लोहिताक्षप्रमुखरत्नतणउ राशि विरचितविश्वप्रकाश देषइ राणी मनतणइ उल्लासि १३ । तउ दीठउ निधूम वैश्वानर । किसिउ ते वैश्वानर । कांतिभरकमनीय, प्रदक्षिणावर्त्तज्वाला करीय रमणीय; मधुघृतघनपरिषिच्यमान, कूर्चरहितदेवतामुखसमान; धूमरहित, तेजसहित; मांगलिक्यमूल, विश्वानुकूल; प्रवर, एवंविध दीठउ वैश्वानर ४१ ।
ए चतुर्दश स्वप्न देषी राणी जागी, निद्रा भागी, मनि विमासिवा लागी। मई तां ए चऊद सुमिणां दीठां, ईहतणां फल हुसिइ अत्यंतमीठां । तउ स्वामीकन्हइ जाइसु, निःसंदेह थाइसु । इसिउं विमासी कइ न बोलावी दासी; सखी महिली सवि पाली, राणी स्वयमेय चाली। हंसगति हरषिइं गहगहती, जिहां राजा तिहां पहुती जयविजय करती। रायहुई निद्रा टाली राजातणइ आदेसि भद्रासनि बइठी । स्वमवार्ता सांभली राजा फल कहिउं; राज्ञी हृदयि ग्रहिउं । तिवार पूठिइं आपणइ स्वस्थानकि आवी, पल्यंक बइसी सखीसहित धर्मजागरिका नींपजावी । प्रभाति नरेश्वरि सक्षामाहि स्वप्नपाठकपाहिइं विचार कहाविउ, दान देउ निमित्तीवर्ग अदरिद्र नीपजाविउ । संपूर्ण दिवस अतिक्रमे हूंते परमेश्वरतणउ हूउ अवतार, देवता करइं जयजयकार। इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचिते श्रीपृथ्वीचन्द्रचरित्रे
वाग्विलासे चतुर्थोल्लासः ।
पञ्चमोल्लासः
तत्काल मनतणी रली, छप्पन्न दिकुमारिका मिली।ते कवण कवण । भोगकरा १ भोगवती २ सुभोगा ३ भोगमालिनी ४ तोयधारा ५ विचित्रा ६ पुष्पमाला ७ आनंदिता ८ मेघंकरा ९ मेघवती १० सुमेघा ११ मेघमालिनी १२ सुवत्सा १३ वत्समित्रा १४ वारिषेणा १५ बलाहका १६ नंदोत्तरा १७ नंदा १८ आनंदा १९ नंवर्धिनी २० विजया २१ वैजयन्ती २२ जयंती २३ अपराजिता २४ समाहारा २५ सुप्रदत्ता २६ सुप्रबुद्धा २७ यशोधरा २८ लक्ष्मीवती २९ शेषवती ३० चित्रगुप्ता ३१ वसुंधरा ३२ इलादेवी ३३ सुरादेवी ३४ पृथ्वी ३५ पद्मावती ३६ एकनाशा ३७ नवमिका ३८ भद्रा ३९ सीता ४० अलंबुसा ४१ मितकेशा ४२ पुंडरीका ४३ वारुणी ४४ हासा ४५ सर्वप्रभा ४६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org