Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
APPENDIX 1 श्रीवस्तुपालतीर्थयात्रावर्णनम्
अयं क्षुब्धक्षीरार्णवनवसुधासन्निभचिता
नुपाकाकर्णानुपदमुपदेशानिति गुरोः । समस्तध्वस्तैना जनितजिनयात्रापरिकरो
ऽकरोत्सुस्थं प्रास्थानिकविधिमधीशो मतिमताम् ॥१॥ श्लाघ्योऽतिसङ्घसहितः स हितः प्रजानां श्रीमानथ प्रथमतीर्थकृदेकचित्तः । सम्भाषणाद्भुतसुधाभवचाश्वचार वाचालवारिदपथो रथचक्रनादैः ॥२॥ सान्द्ररुपयुपरिवाहपदाग्रजाग्रडूलीपटैझटिति कुहिमतामटद्भिः। मार्गे निरुद्धखरदीधितिधामसङ्ग्रे सवस्तदा भवनगर्भ इवाबभासे ॥३॥ नाभेयप्रभुभक्तिभासुरमनाः कीर्त्तिप्रभाशुभ्रिमा
काशः काशहदाभिधेऽथ विधे तीर्थे निवासानसौ । चक्रे चारुमना जिनार्चनविधिं तद्ब्रह्मचर्यव्रता
रम्भस्तम्भितविष्टपत्रयजयश्रीधामकामस्मयः॥४॥ पुष्टिभक्तिभरतुष्टया रयादम्बया हततमःकदम्बया । एत्य दृक्पथमथ प्रतिश्रुतं सन्निधिं समधिगम्य सोऽचलत् ॥५॥ ग्रामे ग्रामे पुरि पुरि पुवरोतिभिर्मय॑मुख्यैः
क्लप्तप्रावेशिकविधितता व्योम्नि पश्यन्पताकाः । मूर्त्ताः कीर्तीरयममनुत प्रौढनृत्तप्रपञ्च___ व्यापल्लीलाद्भुतभुजलतावर्णनीयाः स्वकीयाः ॥ ६ ॥ अध्यावास्य नमस्यकीर्त्तिविभवः श्रीसमंहस्तमः
स्तोमादित्यमुपत्यकापरिसरे श्रीमल्लदेवानुजः। श्रीनाभेयजिनेशदर्शनसमुत्कण्ठोल्लसन्मानस
स्त्रस्यन्मोहमथारुरोह विमलक्षोणीधरं धीरधीः ॥७॥ तत्र स्नानमहोत्सवव्यसनिनं मार्तण्डचण्डद्युति
क्रान्तं सङ्घजनं निरीक्ष्य निखिलं सान्द्रीभवन्मानसः । सद्यो माद्यमन्दमेदुरतरश्रद्धानिधिः शुद्धधीः मन्त्रीन्द्रः स्वयमिन्द्रमण्डपमयं प्रारम्भयामासिवान् ॥ ८॥
१३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172