Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
प्राचीनगूर्जरकाव्यसङ्ग्रहः हर्षोत्कर्ष न केषां मधुरयति सुधासाधुमाधुर्यगर्ज
त्तोयः सोऽयं तडागः पथि मथितमिलत्पान्थसन्तापपापः । साक्षादम्भोजदम्भोदितमुदितसुखं लोलरोलम्बशब्दै___ रब्देव्यो दुग्धमुग्धां त्रिजगति जगदुर्यत्र मन्त्रीशकीत्तिम् ॥ ३२॥ पृष्ठपत्रं च सौवर्ण श्रीयुगादिजिनेशितुः । स्वकीयतेजःसर्वस्वकोशन्यासमिवार्पयत् ॥ ३३ ॥ प्रासादे निदधे काम्यकाञ्चनं कलशत्रयम् । ज्ञानदर्शनचारित्रमहारत्ननिधानवत् ॥ ३४ ॥ किश्चैतन्मन्दिरद्वारि तोरणं तत्र पोरणम् । शिलाभिर्विधे ज्योत्स्नागर्वसर्वस्वदस्युभिः ॥ ३५ ॥ लोकैः पाञ्चालिकानृत्तसंरम्भस्तम्भितेक्षणैः। इहाभिनीयते दिव्यनाट्यप्रेक्षाक्षणः क्षणम् ॥ ३६ ॥ प्रासादः स्फुटमच्युतैकमहिमा श्रीनाभिसूनुप्रभो__ स्तस्याग्रस्थितिरेककुण्डलकुलां धत्तेतरां तोरणः । श्रीमन्त्रीश्वर वस्तुपाल कलयन्नीलाम्बरालम्बिता
मत्युचैर्जगतोऽपि कौतुकमसौ नन्दी तवास्तु श्रिये ॥ ३७॥ अत्र यात्रिकलोकानां विशतां व्रजतामपि । सर्वथा सम्मुखैवास्ति लक्ष्मीरुपरिवर्तिनी ॥ ३८ ॥ यत्पूर्वैर्न निराकृतं सुकृतिभिः साम्मुख्यवैमुख्ययो
द्वैतं तन्मम वस्तुपालसचिवेनोन्मूलितं दुर्यशः । आशास्तेऽद्भुततोरणोभयमुखी लक्ष्मीस्तदस्मै मुदा
श्रीनाभेयविभुप्रसादवशतः साम्मुख्यमेवाऽधुना ॥ ३९ ॥ तस्यानुजश्व जगति प्रथितः पृथिव्यामव्याजपौरुषगुणप्रगुणीकृतश्रीः । श्रीतेजपाल इति पालयति क्षितीन्दुमुद्रां समुद्ररसनावधिगीतकीर्तिः ॥ ४० ॥
समुद्रत्वं श्लाघेमहि महिमधाम्नोऽस्य बहुधा
यतो भीष्मग्रीष्मोपमविषमकालेप्यजनि यः । क्षणेन क्षीणायामितरजनदानोदकततौ
दयावेलाहेलाद्विगुणितगुणत्यागलहरिः॥४१॥ वस्त्रापथस्य पन्धास्तपस्विनां ग्रामशासनोडारात् । येनापनीय नवकरमनवकरः कारयाञ्चक्रे ॥ ४२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172