Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 164
________________ APPENDIX IX Inscriptions on the Satrunjaya Hill pertaining Samarâ's installation of the image of Âdiśvara. संवत् १३७१ वर्षे माहमुदि सोमे श्रीमदूकेशवंशे वेसटगोत्रीयसा० सलषणपुत्रसा आजडतनयसागोसलभार्यागुणमतीकुक्षिसंभवेन संघपतिआसाधरानुजेन सा लूणसीहाग्रजेन संघपतिसाधुश्रीदेसलेन पुत्रसा०सहजपालसा साहणपालसा सामंतसा समरसा०सांगणप्रमुखकुटुम्बसमुदायोपेतेन निजकुलदेवी ( सच्चि ) कामूर्तिः करिता । यावयोमनि चंद्राकौं यावन्मेरुर्महीतले । तावत् श्री ( सच ) का मूर्तिः... संवत् १३७१ वर्षे माहसुदि १४ सोमे "ज्ञातीयराणकश्रीमहीपालदेवमूर्तिः संघपतिश्रीदेसलेन कारिता श्रीयुगादिदेवचैत्यालये। __ संवत् १३७१ वर्षे माहसुदि १४ सोमे श्रीमदूकेशवंशे वेसटगोत्रे सा० सलषणपुत्रसा०आजडतनयसागोसलभार्यासागुणमतिकुक्षिसम्भूतेन संघपतिसा०आशाधरानुजेन सा लुणसीहाग्रजेन संघपतिसाधुश्रीदेसलेन सा०सहजपालसा साहणपालसा सामंतसा समरसीहसा सांगणसासोमप्रभृतिकुटुंबसहायोपेतेन वृद्धभ्रातृसंघपतिआसाधरमूर्तिः श्रेष्ठिमाढलपुत्रीसंघरत्नश्रीमूर्तिसमन्विता कारिता । आशाधरः कल्पतरूबहोयमाशात्रिकं पूरित.....।"" लंकृतबाहुयुगो युगादिदेवं प्रयतः प्रणौति ॥ चिरं नंदतात् ॥ ॥ शुभं भवतु ॥ __ संवत् १४१४ वर्षे वैशाषसु १० गुरौ संघपतिदेसलसुतसा समरसमरश्रीयुग्मं सा०सालिगसा सजनसिंहाभ्यां कारितं । प्रतिष्ठितं श्रीकक्कसरिशिष्यैः श्रीदेवगुप्तसूरिभिः। शुभं भवतु ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172