Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 152
________________ उज्जयन्तस्तवः श्रीनेमिपत्पद्मपूतमवलोकननामकम् । विलोकयन्तः शिखरं यान्ति भव्याः कृतार्थताम् ॥ १४ ॥ शाम्बो जाम्बवतीजातस्तुङ्गे शृङ्गेऽस्य कृष्णजः । प्रद्युम्नश्च महाद्युम्नस्तेपाते दुस्तपं तपः॥ १५ ॥ नानाविधौषधिगणा जाज्वलन्त्यत्र रात्रिषु । किञ्च घण्टाक्षरच्छत्रशिलाः शालन्त उच्चकैः ॥ १६ ॥ सहस्राम्रवणं लक्षारामोऽन्येपि वनव्रजाः। मयूरकोकिलाभृङ्गीसङ्गीतिसुभगा इह ॥ १७ ॥ न स वृक्षो न सा वल्ली न तत्पुष्पं न तत्फलम् । नेक्ष्यतेऽत्राभियुक्तैर्यदित्यैतिह्यविदो विदुः ॥ १८ ॥ राजीमती गुहागर्भे कैन नामात्र वन्द्यते। रथनेमिर्ययोन्मार्गात्सन्मार्गमवतारितः ॥ १९ ॥ पूजानपनदानानि तपश्चात्र कृतानि वै।। सम्पद्यन्ते मोक्षसौख्यहेतवो भव्यजन्मिनाम् ॥ २० ॥ दिग्भ्रमावपि योऽत्रादौ काप्यमार्गेऽपि सञ्चरन् । सोऽपि पश्यति चैत्यस्था जिनार्चाः स्लपितार्चिताः ॥ २१ ॥ काश्मीरागतरत्नेन कूष्माण्ड्यादेशतोऽत्र च । लेप्यबिम्बास्पदे न्यस्ता श्रीनेमेर्मूर्तिराश्मनी ॥ २२ ॥ नदीनिर्झरकुण्डानां खनीनां वीरुधामपि । विदाङ्करोत्वत्र सङ्ख्याः सङ्ख्यावानपि कः खलु ॥ २३ ॥ आसेचनकरूपाय महातीर्थाय तायिने । चैत्यालङ्कतशीर्षाय नमः श्रीरैवताद्रये ॥ २४ ॥ स्तुतो मयेति सूरीन्द्रवर्णितावृजिनप्रभः । गिरिनारस्तारहेमसिद्धिभूमिHदेऽस्तु वः ॥ २५ ॥ इति श्रीउज्जयन्तस्तवः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172