Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
प्राचीनगूर्जरकाव्यसङ्ग्रहः नाम दुग्गं जुगाइनाहप्पमुहजिणमंदिररेहिल्लं विजइ । तस्स य तिण्णि नामधिजाइं पसिद्धाइं । तं जहा उग्गसेणगढं ति वा खंगारगढं ति वा ज्जुण्णदुग्गं ति वा । गढस्स बाहिं दाहिणदिसाए चउरिआवेईलड्डुअओवरिआपसुवाडयाइठाणाई चिट्ठति । उत्तरदिसाए विसालथंभसालासोहिओ दसदसारमंडवो। गिरिदुवारे य पंचमो हरी दामोअरो सुवण्णरेहानईपारे वइ । कालमेहसमीवे चिराणुवत्ता संघस्स बोलाविआ। तेजपालमंतिणा मिल्हाविआ । कमेण उज्जयंतसेले वत्थुपालमंतिणा सित्तुजावयारभवणं अट्ठावयसंमेअमंडवो कवडिजकमरुदेविपासाया य काराविआ । तेजपालमंतिणा कल्लाणत्तयचेइअं, इंदमंडवो अ देपालमंतिणा उद्धाराविओ । एरावणगयपयमुद्दाअलंकिअं गइंदपयकुंडं अच्छइ । तत्थ अंगं पकालित्ता दुकाण जलंजलिं दिति जत्तागयलोआ । छत्तसिलाकडणीए सहस्संबवणारामो, जत्थ भगवओ जायवकुलपईवस्स सिवासमुद्दविजयनंदणस्स दिकानाणनिव्वाणकल्लाणयाइं संजाआई । गिरिसिहरे चडित्ता अंबिआदेवीए भवणं दीसइ । तत्तो अवलोअणं सिहरं । तत्थडिएहिं किर दसदिसाओ नेमिसामी अवलोइजति । तओ पढमसिहरे संबकुमारो बीअसिहरे पज्जुण्णो । इत्थ पव्वए ठाणे ठाणे चेइएसु रयणसुवण्णमयजिणबिंबाई निचन्हविअच्चिआई दीसंति । सुवण्णमेयणी अ अणेगधाउरसभेइणी दिपंती दीसइ । रत्तिं च दीवउव्व पजलंतीओ ओसहीओ अवलोइज्जति। नाणाविहतरुवरवल्लिदलपुप्फफलाइं पए पए उवलम्भंति । अणवरयपझरंतनिज्झरणाणं खलहलारावा य मत्तकोयलभमरझंकारा य सुचंति त्ति ।
उज्जयंतमहातित्थकप्पसेसलवो इमो। जिणप्पहमुणिंदेहिं लिहिओत्थ जहासुअं॥
श्रीरैवतकल्पः समाप्तः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172