Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
१४
प्राचीनगूर्जरकाव्यसङ्ग्रहः
साहामिअलेवेणं छायामुक्कं कुणइ हेमं ॥ २९ ॥ उज्जित पढमसिहरे आरुहिउं दाहिणेण अवयरिडं । तिणि घणूसयमित्ते पूईकरं जं बिलं नाम ॥ ३० ॥ उघाडि बिलं दिकिऊण निउणेण तत्थ गंतव्वं । दंडंतराणि बारस दिव्वरसो जंबुफलसरिसो ॥ ३१ ॥ जउ घोलिअंमि भंडे सहस्सभाएण विंधए तारं । हेमं करइ अवस्सं हृहं तं सुंदरं सहसा ॥ ३२ ॥ कोहंडिभवणपुब्वेण उत्तरे जाव तावसा भूमी । दीस अ तत्थ पडिमा सेलमया वासुदेवस्स ॥ ३३ ॥ तस्सुत्तरेण दीसह हत्थेसु अ दससु पवई पडिमा । अवराहमुहर अंगुडिआइ सा दावए विवरं ॥ ३४ ॥ नवाई पट्टि दिकइ कूडाई दाहिणुत्तरओ । हरिआललकवण्णो सहस्वेही रसो नूणं ॥ ३५ ॥ उज्जिते नाणसिला विकाया तत्थ अस्थि पाहाणं । ताणं उत्तरपासे दाहिणय अहोमुहो विवरो ॥ ३६ ॥ तस्स य दाहिणभाए दसघणुभूमीइ हिंगुलुयवण्णो । अस्थि रसो सयवेही विंधइ सुच्चं न संदेहो ॥ ३७ ॥ उसहरसहाइकूडे पाहाणा ताण संगमो अत्थि । गयवर लिंडाकिण्णा मज्झे फरिसेण ते वेही ॥ ३८ ॥ जिणभवणदाहिणेणं नउई धणुहेहिं भूमिजलुअयरी । तिरिमणुअरत्तविडा पडिवाए तंबए हेमं ॥ ३९ ॥ araई नाम नई मणसिलवण्णा य तत्थ पाहाणा । सुच्चस्स पंचवेहं सर्वति धमिआ तयं सिग्घं ॥ ४० ॥ इय उज्जयंतकष्पं अविअप्पं जो करेइ जिणभत्तो । कोहंडिकपणामो सो पावइ इच्छिअं सुरकं ॥ ४१ ॥
श्री उज्जयंतमहातीर्थकल्पः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f6eeb54704d9d75f2dd08261f2324a5f899170d7ac8a80fc24281d9a015cd10f.jpg)
Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172