Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 156
________________ APPENDIX V रैवतकल्पः पच्छिमदिसाए सुरट्ठाविसए रेवयपव्ययरायसिहरे सिरिनेमिनाहस्स भवणं उत्तुंगसिहरं अच्छइ । तत्थ किर पुटिव भयवओ नेमिनाहस्स लिप्पमई पडिमा आसि । अन्नया उत्तरदिसाविभूसणकम्हीरदेसाओ अजियरयणनामाणो दुन्नि बंधवा संघाहिवई होऊण गिरिनारमागया। तेहिं रहसवसाओ घणघुसिणरससंपूरिअकलसेहिं ण्हवणं कयं । गलिआ लेवमई सिरिनेमिनाहपडिमा । तओ अईव अप्पाणं सोअंतेहिं तेहिं आहारो पचकाओ । इक्कवीसउववासाणंतरं सयमागया भगवई अंबिआ देवी । उहाविओ संघवई । तेण देविं दट्टण जयजयसद्दो कओ। तओ भणिअं देवीए इमं बिंब गिहिसु परं पच्छा न पिच्छिअव्वं । तओ अजिअसंघाहिवइणा एगतंतुकडिअं रयणमयं सिरिनेमिबिंब कंचणबलाणए नी। पढमभवणस्स देहलीए आरोवित्ता अइहरिसभरनिन्भरेणं संघवइणा पच्छाभागो दिट्ठो। ठिअं तत्थेव बिंबं निचलं । देवीए कुसुमवुट्ठी कया जयजयसद्दो अकओ । एअंच बिंबं वइसाहपुन्निमाए अहिणवकारिअभवणे पच्छिमदिसामुहे ठविअं संघवइणा । न्हवणाइमहसवं काउं अजिओ सबंधवो निअदेसं पत्तो । कलिकाले कलुसचित्तं जणं जाणिऊण झलहलंतमणिमयबिंबस्स कंती अंबिआदेवीए छाइआ। पुट्वि गुजरधराए जयसिंहदेवेणं खंगाररायं हणित्ता सजणो दंडाहिवो ठाविओ। तेण य अहिणवं नेमिजिणंद्भवणं एगारससयपंचासीए विक्कमरायवच्छरे काराविरं । मालवदेसमुहमंडणेणं साहुभावडेणं सोवण्णं आमलसारं कारिअं। चालुकचकिसिरिकुमारपालनरिंदसंठविअसोरट्ठदंडाहिवेण सिरिसिरिमालकुलुभवेण बारससयवीसे विकमसंवच्छरे पज्जा काराविआ । तम्भावुणा धवलेण अंतराले पवा भराविआ । पजाए चडतेहिं जणेहिं दाहिणदिसाए लकारामो दीसइ । अणहिल्लवाडयपट्टणे य पोरवाडकुलमंडणा आसरायकुमरदेवितणया गुजरधराहिवइसिरिवीरधवलरजधुरंधरा वस्तुपालतेजपालनामधिज्जा दो भायरो मंतिवरा हुत्था। तत्थ तेजपालमंतिणा गिरनारतले निअनामंकिअं तेजलपुरं पवरगढमढपवामंदिरआरामरम्मं निम्माविअं। तत्थ य जणयनामंकिअं आसरायविहारु त्ति पासनाहभवणं काराविअं । जणणीनामेणं च कुमरसरु त्ति सरोवरं निम्माविआतेजलपुरस्स पुवदिसाए उग्गसेणगढं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172