Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
वयकप्प संखेवो
अंबासेण पूणेण बलिविहाणेणं गिहियवं । तहा य जुण्णकूडे उववासतिगं काऊण सरलमग्गेण बलिपूअणेणं सिडविणायगो उवलब्भइ । तत्थ य चितिअसिडी दिनमेगं ठाएयवं । जइ तहा पच्चरको हवइ तहा रायमईगुहाए कमसएणं गोदोहिआए रसकुविआ कसिणचित्तयवल्ली राइमईए पडिमा रयणमया अंबाया रूप्पमयाओ अणेगओसहीओ अ चिहुंति । तह छत्तसिलाघंटसिलाकोडिसिलातिगं पण्णत्तं । छत्तसिलं मज्झं मज्झेणं कणयवल्ली सहस्संबवणमज्झे रययसुवण्णमयचउवीसं लकारामे बावत्तरीचउवीसजिणाण गुहा पण्णत्ता । कालमेहस्स पुरओ सुवण्णवालुआए नईए सहकमसयतिगेण उत्तरदिसाए गमिता गिरिगुहं पविसिऊण उदए ण्हवणं काऊण, बिए उववासपओएहिं दुवारमुग्धाडे । मज्झे पढमदुवारे सुचण्णखाणी, दुइअदुवारे रयणखाणी, संघ अंबाए विउव्बिआ । तत्थ पण कण्हभंडारो । अण्णो दामोदरसमीवे । अंजणसिलाए अहोभागे रययसुवण्णधूली पुरिसवीसेहिं पण्णत्ता ।
तस्सत्थमणे मंगलयदेवदालीय संतु रससिद्धी । सिरिवइरोवरकायं संघसमुद्धरणकज्जमि ॥ सस्सकडाहं मज्झे गिण्हित्ता कोडिबिंदुसंयोगे । घंट सिला चुण्णय जोयणाओ अंजणसिद्धी । विजापाहुडुद्देसाओ रेवयकप्पसंखेवो सम्मत्तो ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eb29c373b59aa0e9e1aa697c93f7837f5df733b24ec0dfcccc0766e307e800f3.jpg)
Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172