Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
APPENDIX II.
रेवयकप्पसंखेवो
सिरिनेमिजिणं सिरसा नमिउं रेवयगिरीसकप्पंमि । सिरिवइरसीसभणिअं जहा य पालित्तएणं च ॥ १ ॥
छत्तसिलाइसमीवे सिलासणे दिकं पडिवन्नो नेमी, सहसंबवणे केवलनाणं, लकारामे देखणा, अवलोअणं उद्धसिहरे निव्वाणं । रेवयमेहलाए कण्हो तत्थ कल्लाणतिगं काऊण सुवन्नरयणपडिमालंकिअं चेइअतिगं जीवंतसामिणो अंबादेविं च कारेह | इंदो चि वजेण गिरिं कोरेऊण सुवन्नबलाणयं रूप्पमयं चेईअं रयणमया पडिमा पमाणवन्नोववेया, सिहरे अंबा रंगमंडवे अवलोअणसिहरं बलाणयमंडवे संबो एयाई कारेइ । सिडविणायगो पडिहारो; तप्पडिरूवं श्रीनेमिमुखात् निर्वाणस्थानं ज्ञात्वा निर्वाणादनन्तरं कण्हेण ठाविअं । तहा सत्त जायवा दामोयराणुरूवा कालमेह ९ मेहनाद २ गिरिविदारण ३ कपाट ४ सिंहनाद ५ खोडिक ६ रेवया ७ तिव्वतवेणं कीडणेणं खित्तवाला उववन्ना । तत्थ य मेहनादो समद्दिट्ठी नेमिपय भत्तिजुत्तो चिट्ठइ । गिरिविदारणेणं कंचणबलाणयंमि पंच उद्धारा विउब्विआ । तत्थेगं अंबापुरओ उत्तरदिसाए सतहिअसयकमेहिं गुहा । तत्थ य उववासतिगेणं बलिविहाणेणं सिलं उप्पाडिऊण मज्झे गिरिविदारणपडिमा । तत्थ य कमपण्णासं गए बलदेवेणं कारिअं सासयजिणपडिमारूवं नमिऊण, उत्तर दिसाए पण्णासकमं वारीतिगं । पढमवारिआए कमस्यतिगं गंतृण, गोदोहिआसणेणं पविसिऊण, उपवासपंचगं भमररूवं दारुणं सत्तेणं उप्पाडिऊणं, कम्मसत्ताओ अहोमुहं पविसिऊण, बलाणय मंडवे इंदादेसेण घणयजरककारियं अंबादेवि पूहऊण, सुवण्वजालीए ठायव्वं । तत्थट्टिएणं सिरिमूलनाहो नेमिजिणिदो वंदिअव्वो । बीअवारीए एगं पायं पूइत्ता, सयंवरवावीए अहो कमचालीसं गमित्ता, तत्थ णं मज्झवारीए कमसत्तसएहिं कूवो । तत्थ वरहंसट्ठिअन्तेण इहावि मूलनायगो वंदेयव्वो । तइअवारीए मूलदुवारपवेसो अंबाएसेण न अन्नहा । एवं कंचणबलाणयमग्गो । तत्थ य अंबापुरओ हत्थवीसाए विवरं । तत्थ य अंबारसेण उववासतिगेण सिलुग्घाडणेण हत्थवीसाए संपुडसत्तगं समुग्गयपंचगं अहो रसकूविआ अमावसाए अमावसाए उग्घडइ । तत्थ य उववासतिगं काऊण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ddb40a0005a706f40c2e480496502ba7d5264310f52cbca772fba30bbaa9d836.jpg)
Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172