Book Title: Prachin Gurjar Kavyasangraha
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 143
________________ प्राचीनगूर्जरकाव्यसङ्ग्रहः मन्त्री मौलौ किल जिनपतेश्चित्रचारित्रपात्रं __ लानं कृत्वा कलशलुठितैः स्मेरकाश्मीरनीरैः। चक्रे चश्चन्मृगमदमयालेपनस्वर्णभूषा वण्यः पूजाकुसुमवसनैस्तं स कल्पद्रुकल्पम् ॥ ९॥ मन्त्रीशेन जिनेश्वरस्य पुरतः कर्पूरपूरागुरु प्लोषप्रेखितधूपधूमपटलैः सा कापि तेने मुदा । यावद्वद्धमहाध्वजप्रणयिनी स्वर्लोककल्लोलिनी मिश्रेयं रविकन्यकेति वियति प्रत्यक्षमुत्प्रेक्ष्यते ॥ १०॥ इत्थं तत्र विधाय निर्मलमनाः सन्मानदानक्रियां सानन्दप्रमदाकुलां कुलनभोमाणिक्यमष्टाह्निकाम् । विघ्नोन्मर्दिकपर्दियक्षविहितप्रत्यक्षसान्निध्यतः श्रद्धावर्डितसम्मदादुदतरन्मन्त्रीश्वरो भूधरात् ॥ ११ ॥ अजाहराख्ये नगरे च पार्श्वपादानजापालनृपालपूज्यान् । अभ्यर्चयन्नेष पुरे च कोडीनारे स्फुरत्कीर्त्तिकदम्बमम्बाम् ॥ १२॥ देवपत्तनपुरे पुरन्द्रस्तूयमानममृतांशुलाञ्छनम् । अर्चयन्नुचितचातुरीचितः कामनिर्मथननिर्मलद्युतिम् ॥ १३ ॥ प्रीतस्फीतरुचिश्विराय नयनर्वामध्रुवां वामन__ स्थल्यामेष मनोविनोदजननं क्लप्तप्रवेशं पुरि। धीमान्निर्मलधर्मनिर्मितिसमुल्लासेन विस्मापयन् दैवं रैवतकाधिरोहमकरोत्सवेन सङ्केश्वरम् ॥ १४ ॥ (विशेषकम् ) गजेन्द्रपदकुण्डस्य तत्र पीयूषहारिभिः। चकार मजनं मन्त्री वारिभिः पापहारिभिः ॥ १५ ॥ जिनमजनसजसज्जनं कलशन्यस्ततदम्बुकुङ्कमम् । अथ सङ्घमवेक्ष्य सङ्कटे विधे वासवमण्डपोद्यमम् ॥ १६ ॥ संरम्भसङ्घटितसङ्घजनौघदृष्टामष्टाह्निकामयमिहापि कृती वितेने । सद्भूतभावभरभासुरचित्तवृत्तिरुवृत्तकीर्तिचयचुम्बितदिक्कदम्बः ॥१७॥ लुम्पन रजो विजयसेनमुनीशपाणिवासप्रवासितकुवासनभासमानः । सम्यक्त्वरोपणकृते विततान नन्दिमानन्दद्मदुरमयं रमयन्मनांसि ॥१८॥ दानरानन्द्य बन्दिव्रजमसृजदनिर्वारमाहारदानं __ मानी सम्मान्य साधूनपुषदपि मुखोद्धाटकर्मादिकानि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172