________________
प्राचीनगूर्जरकाव्यसङ्ग्रहः मन्त्री मौलौ किल जिनपतेश्चित्रचारित्रपात्रं __ लानं कृत्वा कलशलुठितैः स्मेरकाश्मीरनीरैः। चक्रे चश्चन्मृगमदमयालेपनस्वर्णभूषा
वण्यः पूजाकुसुमवसनैस्तं स कल्पद्रुकल्पम् ॥ ९॥ मन्त्रीशेन जिनेश्वरस्य पुरतः कर्पूरपूरागुरु
प्लोषप्रेखितधूपधूमपटलैः सा कापि तेने मुदा । यावद्वद्धमहाध्वजप्रणयिनी स्वर्लोककल्लोलिनी
मिश्रेयं रविकन्यकेति वियति प्रत्यक्षमुत्प्रेक्ष्यते ॥ १०॥ इत्थं तत्र विधाय निर्मलमनाः सन्मानदानक्रियां
सानन्दप्रमदाकुलां कुलनभोमाणिक्यमष्टाह्निकाम् । विघ्नोन्मर्दिकपर्दियक्षविहितप्रत्यक्षसान्निध्यतः
श्रद्धावर्डितसम्मदादुदतरन्मन्त्रीश्वरो भूधरात् ॥ ११ ॥ अजाहराख्ये नगरे च पार्श्वपादानजापालनृपालपूज्यान् ।
अभ्यर्चयन्नेष पुरे च कोडीनारे स्फुरत्कीर्त्तिकदम्बमम्बाम् ॥ १२॥ देवपत्तनपुरे पुरन्द्रस्तूयमानममृतांशुलाञ्छनम् । अर्चयन्नुचितचातुरीचितः कामनिर्मथननिर्मलद्युतिम् ॥ १३ ॥ प्रीतस्फीतरुचिश्विराय नयनर्वामध्रुवां वामन__ स्थल्यामेष मनोविनोदजननं क्लप्तप्रवेशं पुरि। धीमान्निर्मलधर्मनिर्मितिसमुल्लासेन विस्मापयन्
दैवं रैवतकाधिरोहमकरोत्सवेन सङ्केश्वरम् ॥ १४ ॥ (विशेषकम् ) गजेन्द्रपदकुण्डस्य तत्र पीयूषहारिभिः। चकार मजनं मन्त्री वारिभिः पापहारिभिः ॥ १५ ॥ जिनमजनसजसज्जनं कलशन्यस्ततदम्बुकुङ्कमम् ।
अथ सङ्घमवेक्ष्य सङ्कटे विधे वासवमण्डपोद्यमम् ॥ १६ ॥ संरम्भसङ्घटितसङ्घजनौघदृष्टामष्टाह्निकामयमिहापि कृती वितेने । सद्भूतभावभरभासुरचित्तवृत्तिरुवृत्तकीर्तिचयचुम्बितदिक्कदम्बः ॥१७॥ लुम्पन रजो विजयसेनमुनीशपाणिवासप्रवासितकुवासनभासमानः । सम्यक्त्वरोपणकृते विततान नन्दिमानन्दद्मदुरमयं रमयन्मनांसि ॥१८॥
दानरानन्द्य बन्दिव्रजमसृजदनिर्वारमाहारदानं __ मानी सम्मान्य साधूनपुषदपि मुखोद्धाटकर्मादिकानि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org