SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्राचीनगूर्जरकाव्यसङ्ग्रहः मन्त्री मौलौ किल जिनपतेश्चित्रचारित्रपात्रं __ लानं कृत्वा कलशलुठितैः स्मेरकाश्मीरनीरैः। चक्रे चश्चन्मृगमदमयालेपनस्वर्णभूषा वण्यः पूजाकुसुमवसनैस्तं स कल्पद्रुकल्पम् ॥ ९॥ मन्त्रीशेन जिनेश्वरस्य पुरतः कर्पूरपूरागुरु प्लोषप्रेखितधूपधूमपटलैः सा कापि तेने मुदा । यावद्वद्धमहाध्वजप्रणयिनी स्वर्लोककल्लोलिनी मिश्रेयं रविकन्यकेति वियति प्रत्यक्षमुत्प्रेक्ष्यते ॥ १०॥ इत्थं तत्र विधाय निर्मलमनाः सन्मानदानक्रियां सानन्दप्रमदाकुलां कुलनभोमाणिक्यमष्टाह्निकाम् । विघ्नोन्मर्दिकपर्दियक्षविहितप्रत्यक्षसान्निध्यतः श्रद्धावर्डितसम्मदादुदतरन्मन्त्रीश्वरो भूधरात् ॥ ११ ॥ अजाहराख्ये नगरे च पार्श्वपादानजापालनृपालपूज्यान् । अभ्यर्चयन्नेष पुरे च कोडीनारे स्फुरत्कीर्त्तिकदम्बमम्बाम् ॥ १२॥ देवपत्तनपुरे पुरन्द्रस्तूयमानममृतांशुलाञ्छनम् । अर्चयन्नुचितचातुरीचितः कामनिर्मथननिर्मलद्युतिम् ॥ १३ ॥ प्रीतस्फीतरुचिश्विराय नयनर्वामध्रुवां वामन__ स्थल्यामेष मनोविनोदजननं क्लप्तप्रवेशं पुरि। धीमान्निर्मलधर्मनिर्मितिसमुल्लासेन विस्मापयन् दैवं रैवतकाधिरोहमकरोत्सवेन सङ्केश्वरम् ॥ १४ ॥ (विशेषकम् ) गजेन्द्रपदकुण्डस्य तत्र पीयूषहारिभिः। चकार मजनं मन्त्री वारिभिः पापहारिभिः ॥ १५ ॥ जिनमजनसजसज्जनं कलशन्यस्ततदम्बुकुङ्कमम् । अथ सङ्घमवेक्ष्य सङ्कटे विधे वासवमण्डपोद्यमम् ॥ १६ ॥ संरम्भसङ्घटितसङ्घजनौघदृष्टामष्टाह्निकामयमिहापि कृती वितेने । सद्भूतभावभरभासुरचित्तवृत्तिरुवृत्तकीर्तिचयचुम्बितदिक्कदम्बः ॥१७॥ लुम्पन रजो विजयसेनमुनीशपाणिवासप्रवासितकुवासनभासमानः । सम्यक्त्वरोपणकृते विततान नन्दिमानन्दद्मदुरमयं रमयन्मनांसि ॥१८॥ दानरानन्द्य बन्दिव्रजमसृजदनिर्वारमाहारदानं __ मानी सम्मान्य साधूनपुषदपि मुखोद्धाटकर्मादिकानि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003980
Book TitlePrachin Gurjar Kavyasangraha
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1920
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy