SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ APPENDIX 1 श्रीवस्तुपालतीर्थयात्रावर्णनम् अयं क्षुब्धक्षीरार्णवनवसुधासन्निभचिता नुपाकाकर्णानुपदमुपदेशानिति गुरोः । समस्तध्वस्तैना जनितजिनयात्रापरिकरो ऽकरोत्सुस्थं प्रास्थानिकविधिमधीशो मतिमताम् ॥१॥ श्लाघ्योऽतिसङ्घसहितः स हितः प्रजानां श्रीमानथ प्रथमतीर्थकृदेकचित्तः । सम्भाषणाद्भुतसुधाभवचाश्वचार वाचालवारिदपथो रथचक्रनादैः ॥२॥ सान्द्ररुपयुपरिवाहपदाग्रजाग्रडूलीपटैझटिति कुहिमतामटद्भिः। मार्गे निरुद्धखरदीधितिधामसङ्ग्रे सवस्तदा भवनगर्भ इवाबभासे ॥३॥ नाभेयप्रभुभक्तिभासुरमनाः कीर्त्तिप्रभाशुभ्रिमा काशः काशहदाभिधेऽथ विधे तीर्थे निवासानसौ । चक्रे चारुमना जिनार्चनविधिं तद्ब्रह्मचर्यव्रता रम्भस्तम्भितविष्टपत्रयजयश्रीधामकामस्मयः॥४॥ पुष्टिभक्तिभरतुष्टया रयादम्बया हततमःकदम्बया । एत्य दृक्पथमथ प्रतिश्रुतं सन्निधिं समधिगम्य सोऽचलत् ॥५॥ ग्रामे ग्रामे पुरि पुरि पुवरोतिभिर्मय॑मुख्यैः क्लप्तप्रावेशिकविधितता व्योम्नि पश्यन्पताकाः । मूर्त्ताः कीर्तीरयममनुत प्रौढनृत्तप्रपञ्च___ व्यापल्लीलाद्भुतभुजलतावर्णनीयाः स्वकीयाः ॥ ६ ॥ अध्यावास्य नमस्यकीर्त्तिविभवः श्रीसमंहस्तमः स्तोमादित्यमुपत्यकापरिसरे श्रीमल्लदेवानुजः। श्रीनाभेयजिनेशदर्शनसमुत्कण्ठोल्लसन्मानस स्त्रस्यन्मोहमथारुरोह विमलक्षोणीधरं धीरधीः ॥७॥ तत्र स्नानमहोत्सवव्यसनिनं मार्तण्डचण्डद्युति क्रान्तं सङ्घजनं निरीक्ष्य निखिलं सान्द्रीभवन्मानसः । सद्यो माद्यमन्दमेदुरतरश्रद्धानिधिः शुद्धधीः मन्त्रीन्द्रः स्वयमिन्द्रमण्डपमयं प्रारम्भयामासिवान् ॥ ८॥ १३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003980
Book TitlePrachin Gurjar Kavyasangraha
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1920
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy