Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah Author(s): Narendrasagarsuri Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar View full book textPage 9
________________ जिणवरिंदेहिं ॥१॥ बीया पंचमी अट्ठमी एक्करसी चउद्दसी य तासिं । खओ पुव्वतिहिओ (णं) अमावासाए वि तेरसी ॥२॥ पक्खस्स अद्धं अट्ठमी मासं अद्धाओ पक्खिअं होइ । (तेरसमे सोलसमे दिवसे न हुति पक्खियं कयावि) ॥ ३ ॥ आसाढबहुलपक्खे भवये कत्तिए य पोसे य । फग्गुण वइसाहेसु य नायव्वा ओमरत्ताओ ॥ ४ ॥ जइ पव्वतिहिखओ तह कायव्वो पुव्वतिहीए । एवमागमवयणं कहियं तेलुक्कनाहेहिं ॥५ ॥ चउमासी वरिसे वुड्डि भवे जा (सा) पव्वतिहीए ठावियाणं पुव्वदिणे मिलिया दो वि य तत्थ दिणे ॥ ६ ॥ पुव्वाए तिहीयाए ठाविऊण जहाकम्मेणं पच्छा । आराहणीया सूरुदयवेला संपत्ते ॥७ ॥ पन्नरसंमि य दिवसे कायव्वं पक्खियं तु पाएणं । चउदसीसहियं कयाइवि न हु तेरस सोलसे दिवसे ॥ ८ ॥ अट्ठमीतिहीइ सहिया कायव्वा अट्ठमी उपायेणं । अहवा सत्तमि नेयं नवमे छठे न कायव्वा ॥९॥ पक्खियपडिक्कमणाओ सट्ठियपहरम्मि अट्ठमी होइ । तत्थेव पच्चक्खाणं करेंति पव्वेसु जिणवयणा ॥ १० ॥ जइया उ अट्ठमी लग्गा तिहीआओ हुंति पव्वसंधिसु । संधिपुरम्म य नेया करंति पक्खियपडिक्कमणं ॥ ११ ॥ अत्थि (य) तम्मि य गंधो तव्वसेण सा ऊण जायइ, एवं पूव्वसूरिहिं भणियं एत्थ न संदेहो ॥ १२ ॥ पक्खते तह मासंते जा भवे पुन्निमा- वुड्ढी । तो तेरसीए भणिओ करिज्ज जिण (चंद) आणाए ॥१३॥ - इत्यादिगाथाकदम्बकैरपि पूर्णिमामावास्योः क्षये क्षयस्त्रयोदश्या भवतीति तव चेतसि विचारो नायातस्तथापि शृणु, क्षये पूर्वा तिथिः कार्या इति पर्वतिथेः क्षये पूर्वा याऽपर्वतिथिस्तस्या एव क्षयः कार्यः, यदि पूर्णिमामावास्ययोः क्षयो भवति तदानया रीत्या त्रयोदश्याः क्षयः कार्यः । सा चैवं पूर्णमास्यादिक्षये चतुर्दश्या घटिका अपसार्या, तदा च चतुर्दशी हीना जाता, सापि पर्वतिथित्वेन तस्याश्चतुर्दश्या क्षयो न भवत्येव, अतस्तस्यां त्रयोदश्या घटिका संयोज्या, जाता त्रयोदशी रिक्ता, सा त्वपर्वतिथिः, तस्या एव क्षयः कार्यइति, इत्येवं वृद्धावप्यवसेयं । तथाहि - यदा वर्द्धितपूर्णमास्या घटिका चतुर्दश्यां निक्षिप्ता तदा चतुर्दशी वर्द्धिता, सा द्वित्वं नेच्छति, साप्येकैव क्रियते, अत एव वर्द्धितचतुर्दश्या घटिका त्रयोदश्यां प्रक्षिप्ता, जाता त्रयोदश्या वृद्धिः, सापर्वत्वेन द्वे त्रयोदश्यौ क्रियते गीतार्थै:, यदुक्तं सिद्धांतसागरे जम्हा पुन्निमाखए तेरसीखओ तम्हा पुन्निमावुड्डिए वि जायइ इह वयणं Jain Education International (6) For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54