Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar
View full book text ________________
दशमनी वृद्धिए बे तेरस, आठमनी वृद्धिए बेसातम, पांचमनी वृद्धिए बे चोथ, एकादशीनी वृद्धिए बे दशम, बीजनी वृद्धिए बे पडवा करवा. ए प्रमाणे पूर्वाचार्यनी परंपरा सत्य छे, आदरवा योग छे, पर्वतिथि आधीपाछी कराय नहि, बीजी तिथिने आदरवी, बीजी चउदशे पाखिनो तप अने पाखि पडिक्कमणुं करवू. चोमासीतप चउदशपूनमनो करवो, चउमासीपडिक्कमणुं पण ते दिहाडे ज करवू इति तपगच्छनी समाचारी छइ ।।
આ પ્રતનું નામ પર્વતિથિનિર્ણય છે. તેના અંતે તપાગચ્છીય રૂપવિજયજીએ આ પ્રત ૧૭૭૩ ના વૈશાખ વદિ ચોથે લખેલી હતી. તેમાં પ્રાન્ત આ લખાણ હતું.
પૂનમ આદિની ક્ષયવૃદ્ધિએ તેરસ આદિની ક્ષયવૃદ્ધિ બરાબર છે. ભાદરવા શુદિ પાંચમના ક્ષયે ત્રીજનો ક્ષય પરંપરાગત છે અને શાસ્ત્રીય છે.
તપાગચ્છની સામાચારી આ પ્રમાણે જ છે.
माप्रत (मा.श्री वि४यनेभिसूरिजम.ना) मा. श्री वियर्शनસૂરિજી મહારાજની પાસેથી આવી છે.
* * *
नं. ५ વૃદ્ધદેવેન્દ્રસૂરિકૃત યતિદિન કૃત્ય સામાચારી ના ધર્માધિકારમાં લખેલા
તિથિહાનિવૃદ્ધિવિચાર अमुकं तपः षष्टाष्टमादिलक्षणं अमुकवर्षे अमुकमासे अमुकदिवसे एव मया कर्त्तव्यं, सांवत्सरिकचातुर्मासिकतपः पूर्णमास्यर्धमासीअष्टमीनाणपंचमी एकादसीद्वितीयाकल्याणक तपः प्रभृतिषु यत्तस्मिन् वर्षे मासे तिथौ चेव करोति, नान्यथा, जैनागमाभिप्रायेण तु एकापि पर्वतिथि: क्षीयते वर्धते ना लौकिकटिप्पनाभिप्रायेण तुत्रुटिता क्षीणा-पतिता न वर्द्धिताऽधिकापि भवति, तदा किं कार्यमिति शिष्यो गुरुं प्रति पप्रच्छ, गुरुक्तं प्रत्याह-पर्युषणायां भाद्रपदशुक्लपंचम्याः क्षयो वृद्धिश्च टिप्पणानुसारेण यदि भवेत्तदा यथा पूर्णिमास्याः क्षये त्रयोदश्या एव गीतार्थैः क्षयः क्रियते । यदाहुः-आसाढ कत्तियफग्गुणमासे खओ पुनिमा
(११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54