Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar
View full book text ________________
એવી જ રીતે ભાદરવા સુદી પાંચમની ક્ષયવૃદ્ધિએ ત્રીજની ક્ષયવૃદ્ધિ કરવાનો આદેશ.
પૂર્વસૂરિકૃત સામાચારીની ભલામણ અને સાક્ષી. (oi.3)
મહોપાધ્યાય શ્રી દેવવાચકજીનો ૧૫૬૩ની સાલનો પર્વતિથિનિર્ણય
तथा चाह देववाचकोपाध्यायः, गाहा-आसाढ कत्तियफग्गुण मासं खओ पुण्णिमा होइ । तासं खओ तेरसि भणिओ जिणवरिंदेहिं ॥ १ ॥ जइ पव्वतिहीखओ तह कायव्वो पुव्वतिहीए । एवमागमवयणं कहियं तेलुक्कनाणीहिं ॥ २ ॥ चाउमासियवरिसे वुड्डी भवे जा पव्वतिहीए । ठवियाण पुव्वदिणे, मिल्लिया दोविय तत्थेव तद्दिणे । इति पाठांतरे ॥३॥ पुव्वाए तिहीयाए ठाविऊण जहा कमेणं । पच्छा आराहणिया सूरुदयवेला संपत्ते ॥४॥ तथा च पंडित मेरुविजयगणिभिः प्रोक्तं सामाचार्यां, तथाहि - अन्नदा पज्जोसवणार दिवसे आसन्ने आगए अज्जकालयेण सातवाहणो भणियो - भद्दवयजुण्हस्स पंचमीए पज्जोसवणा चूर्णी, अत्र च पंचमीक्षये तृतीयाक्षयः वृद्धौ सैवाद्यपंचम्यपर्वरूपेण गणिता तृतीयायां प्रस्थापिता, तदनंतरं चतुर्थी, पश्चात् पंचमी आराध्या इत्यर्थः, एवं सर्वपर्वतिथौ पौर्णमास्यावदवसातव्यमिति । तथा च अट्ठमी चाउद्दसी पुण्णिमा उद्दिट्ठा य, पव्वतिहीसु खओ न हविज्जइ, इइ वयणाओ इति वचनात्, आयरियावि एवमेव भणन्ति, अतः बो सामाचार्यां बीया पंचमी अट्ठमी एगारसी च चउद्दसी तासं खओ पुव्वतिहिओ अमासाएव तेरसी, तथा च जम्हा पुण्णिमाखए तेरसीखओ तम्हा पुण्णिमावुड्डिएवि तेरसीवुड्डी जायइ इइ वयणं पुव्वसूरीहिं भणियं इति सामाचार्यां, अण्णथा चाउद्दसीपुण्णिमाणं छट्ठतवो कहं करिज्जहि ?, जइ पुण्णिमावुड्डि तो आइल्ला अपव्वरूवा अतो तेरसीए तुमं आणिज्जा, तत्थ दिणे तेरसी करिज्जा, तयनंतरं चउद्दसी, पक्खियतवं चेइयसाहुवंदणं च पक्खियपडिक्कमणाइ सव्वं कुणंतु गीयत्था, एवमेव अम्हंपि करेमु इच्चाइ, एवमेव पज्जोसवणावि, तयनंतरं अवराविआयाया (?) सा चाराहणीया, सा तिही पव्वतिही तया कहिया जिणेहिं, अत एव प्रथमां परित्यज्य द्वितीयां पूर्णिमां भज इति पूज्यै: तात्पर्यार्थ उक्त: इति
(e)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54