Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar
View full book text ________________
* જેઓની પર્વતિથિની ક્ષયવૃદ્ધિ ન કરવી. સુતકાદિ મર્યાદાઓ જાળવવી.
સિદ્ધાચલાદિ તીર્થોની ચાતુર્માસમાં યાત્રા ન કરવી. નવાંગી ગુરુપૂજા ન કરવી. પાક્ષિક- ચાતુર્માસિક-સંવત્સરીપ્રતિક્રમણાન્તરે સંતિકર નો પાઠ કરવો આદિ સામાચારીની મુખ્ય વિગતો હતી જે, શાસ્ત્ર-પરંપરાસિદ્ધ પૂરવાર થઇ હતી. : આવા પ્રભાવિકઆચાર્યશ્રીનો બનાવેલો તિથિપટ્ટક આ પ્રમાણે : શાસ્ત્રીય પૂરાવા નં. ૩
श्रीविजयदेवीयानां पूर्णिमामावास्ययोवृद्धौ त्रयोदश्या एव वृद्धिर्भवतीति मतपत्रकम् श्रीतिथिहानिवृद्धिविचार:
अथ तिथिवृद्धिहानिप्रश्नोत्तरं लिख्यते । इन्द्रवृन्दनतं नत्वा, सर्वज्ञं सर्वदर्शिनम् । ज्ञातारं विश्वतत्त्वानां, वक्ष्ये शास्त्रानुसारतः ॥ १ ॥ कस्या तिथे: क्षये जाते, का तिथि: प्रतिपाल्यते ? | वृद्धौ सत्यां च का कार्या, तत्सर्वं कथ्यते मया ॥ २ ॥ तत्र प्रथमतस्तिथिलक्षणं कथ्यते - आदित्योदयवेलायां या तिथिः स्तोकाऽपि भवति सैव तिथिस्तिथित्वेन विज्ञेया, परमुदयं विना प्रभूताऽपि नोच्यते, उक्तं च श्रीसेनप्रश्नप्रथमोल्लासे- उदयम्मि जा तिहि सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ १ ॥ इति, तस्मादौदयिक्येव तिथिराराध्या, न परेति ॥ तथा पूर्णिमामावास्ययोवृद्धी पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवह्रियमाणा आसीत्, केनचिदुक्तं श्रीतातपादाः पूर्वतनीमाराध्यत्वेन प्रसादयन्ति तत् किमिति ?, अत्र उत्तरं, पूर्णिमामावास्ययोवृद्धौ औदयिक्येव तिथिराराध्यत्वेन विज्ञेया सति हीरप्रश्नद्वितीयप्रकाशे प्रोक्तमस्ति, तस्मादौदयिक्येव तिथिरंगीकार्या, नान्येति, तथा सेनप्रश्नतृतीयोल्लासेऽपि प्रोक्तमस्ति, यथा अष्टम्यादितिथिवृद्धी अग्रेतन्या आराधनं क्रियते, यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति तावत्या एव आराधनं भवति, तदुपरि नवम्यादिनां भवनात्, संपूर्णायास्तु विराधनं जातं, पूर्वदिने भवनात्, अथ यदि प्रत्याख्यानवेलायां विलोक्यते तदा पूर्वदिने द्वितयमप्यस्ति प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्ठु आराधनं भवति इति प्रश्न:, अत्रोच्यते -क्षये पूर्वा तिथिर्ग्राह्या, वृद्धौ ज्ञेया तथोत्तरा
(३१)
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54