Book Title: Parv Tithi Prakash
Author(s): Jambuvijay Gani
Publisher: Shah Khubchand Panachand
View full book text
________________
૨૧૪
[ તત્ત્વતર’૦
जं णं कालगसूरी, जुगपवरो वण्णिओ अ चुण्णीसु । तस्साणा जिणआणा, भिण्णा णो दंसिया समए ॥
(પ્ર॰)–જે કારણથી શ્રી નિશીથચૂર્ણિ આદિ શાસ્ત્રામાં શ્રી ચૂર્ણિકારાદિ શાસ્ત્રકાર મહારાજે શ્રી કાલિકસૂરિજીને શ્રી સુધર્માદિ तहक्कारो ॥ १ ॥” आवश्यके, तथा आयरियपरंपराएं आगयं जो उ छेयबुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिहिति ॥ १ ॥ " सू० निर्युक्तौ । 'न चैवमस्माकमप्याचार्य परम्प
"
"
या विद्यमानत्वात् कथं साऽन्यथा क्रियते इति वाच्यं प्रवचनाविरोधेनैवाचार्य परम्पराया उपादेयत्वात् यदुक्तं व्यवहारभाष्ये - " जं जीअं सावज्जं न तेण जोपण होइ ववहारो । जं जीअमसावज्जं तेण उ जीएण ववहारो ॥ १ ॥ त्ति, अन्यथा पार्श्वस्थादिकल्पितसामाचार्यपि प्रमाणतामास्कन्देत । यात्र सामाचारी प्रमाणं साऽग्रे दर्शयिष्यते । न च तीर्थकृद्भिरेवं न कृतमित्यस्माभिरप्येवं न क्रियते इति वाच्यं तेषामाशाया एव प्रमाणत्वात् न तु तत्कृत्यस्य, अन्यथा रजोहरणमुखवस्त्रिका - प्रतिक्रमणप्रतिलेखनादिक्रियाणां विलोपापत्तेः ग्रन्थादावन्याज्ञाया एव प्राधान्यमुक्तं न तु कृत्यस्येति कालिकसूरिवचो हि जिना - शैव, पञ्चविधाचाराचरणशीलत्वेन निशीथचूर्णिकारादिभिर्युगप्रधानत्वादिगुणविशेषितत्वाच्च तदनङ्गीकरणे च जिनाशाभक इत्यभिनिवेषं मुक्त्वा सम्यग् विचार्यमिति गाथार्थः ||३२||” લિખિત પ્રતના પાઠાંતર આ પ્રમાણે છે— "अथैवमपि कुत इति हेतुगर्भितां गाथामाहजं णं कालगसूरी, जुगपवरो वण्णिओ अ चुण्णीसु । तस्साणा जिणआणा, भिण्णा णो दंसिया समए ॥ ३२ ॥ व्याख्या- 'यद्' यस्मात् कारणात्, 'णं' अलङ्कारे, काल
66

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272