Book Title: Parv Tithi Prakash
Author(s): Jambuvijay Gani
Publisher: Shah Khubchand Panachand
View full book text
________________
था ३२ भी]
૨૧૫ સ્વામિની માફક યુગપ્રધાન તરીકે ઓળખાવ્યા છે, તે કારણથી શ્રી જૈનપ્રવચનમાં તેમની આજ્ઞાને શ્રી જિનાજ્ઞાથી જુદી ગણું નથી, कसूरिः' श्रीकालकाचार्यः, 'युगप्रवरः' सुधर्मादिवद् युगप्रधानः, 'चूर्णिषु' निशीथचूादिषु, 'वर्णितः' कथितः, कैश्शूर्णिकारादिभिरिति गम्यम् , तस्याज्ञा जिनाज्ञा, 'भिण्णा" तीर्थकदाज्ञातः पृथग्भूता, 'न दर्शिता ' न कथिता, 'समये' जैनप्रवचने, किन्तु जिनाझैव । यदुक्तम्-"आण त्ति पंचविहायरणसीलस्स गुरुणो हि उवएसवयणं आणा, तमण्णहा आयरंतेग गणिपि. डगं विराहियं भवति" त्ति नन्दीचूर्णौ । चतुर्थ्याश्चाप्रमाणीकरणे न दशविधसामाचार्याराधकः स्यात् , यतः ‘कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स । संजमतवद्दगस्स य अविगप्पेणं तहकारो ॥१॥" श्री आव०; तथा तदनाराधने विराधकोऽपि स्यात् , यतः "आयरियपरंपरपण आगयं जो उ छेयबुद्धीए । कोघेइ छेयवाई जमालिनासं स नासिहिति" ॥१॥ सूय० नि० । न चैवमस्माकमप्याचार्यपरम्पराया विद्यमानत्वात् सा कथमन्यथा क्रियते इति वाच्यं, प्रवचनाविरोधेनैवाचार्यपरम्पराया उपादेयत्वात् , यदुक्तं "जं जीअं सावजं न तेण जीएण होइ ववहारो। जं जीअमसावज्जं तेण जीएण ववहारो ॥१॥ त्ति व्यवहारभाष्ये, अन्यथा मासकल्पस्त्रीपूजाधुच्छेदकप्रकल्पितापि सामाचारी प्रमाणतामास्कन्देत । या च सामाचारी प्रमाणा साऽग्रे दर्शयिष्यते । न च तीर्थकृद्भिः पञ्चम्यादिदिवसेष्वेव पर्युषणादि कृतमस्माभिरपि तथैव क्रियमाणे को दोष इति वाच्यं, तेषामाज्ञाया एव अन्येषां विधेयतया प्रामाण्यात् न तु तत्कृत्यस्यापि, अन्यथा रजोहरणमुखवत्रिकाद्युपकरणप्रतिक्रमणप्रतिलेखनादिक्रियाणां विलोपापत्तेः, तीर्थकृतां तदसम्भवात् , तस्मादाज्ञाया एव विधेयतया प्रामाण्यं, तदेवाभ्युप

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272