Book Title: Parv Tithi Prakash
Author(s): Jambuvijay Gani
Publisher: Shah Khubchand Panachand

View full book text
Previous | Next

Page 236
________________ ગાથા કર મી ] ૨૧૩ ચેામાસી કરવી, તે જિનાજ્ઞા સમાન હાવાના શા હેતુ છે? તે જણાવવા માટે કહે છે -- અન્ને પાડા વાંચકાની જાણ માટે નીચે ઉતારીએ છીએ. મુદ્રિત પાઠ આ પ્રમાણે છે– 6. read न्थान्तरसम्मतिज्ञापकगाथामाह जं वायणंतरं पुण, इच्चाइ अ कप्प सुत्तमाईसु | वित्तीय वि फुडो, तस्सऽत्थो वण्णिओ णिउणो ॥ ३२ ॥ ( व्याख्या ) - यत् - यस्मात् 'वायणंतरे पुण' इत्यादि कल्पसूत्रादिषु प्रोक्तमिति गम्यं, मकारोऽलाक्षणिकः पुनस्तस्यार्थः तट्टीकायां वर्णितः कथितः, तथा चोक्तार्थसंवादकग्रन्थान्तरसंस्थितमेव पाठमाह - "वायणंतरे पुण अयं नवसयतेणउप संवच्छरे काले गच्छ इति दीसह " त्ति कल्पसूत्रगतम्, अस्य चेयं वृत्तिः - त्रिनवतियुतनवशतपक्षे त्वियता कालेन पञ्चम्याश्चतुर्थ्यां पर्युषणापर्व प्रववृते " इत्यादि, तत्रैव "सालाहणेण रण्णा, संघापसेण कारिओ भयवं । पज्जोसवणच उत्थी, चाउम्मासं चउदसीए ॥१॥ चउमासगपडिकमणं पक्खियदिवसम्मि चउविहो संघो । नवसयतेणउएहि, आयरणं तं पमाणं ति ॥ २ ॥ इत्यादि तीर्थोद्वारादिषु भणितमित्यादिसम्मत्या संवादो दर्शितः, चशब्दाद् निशीथचूर्ण्यादिष्वपि ज्ञेयम् । यत् तु कालिकाचार्य प्रवर्तितत्वाच्चतुर्थ्यादि न प्रमाणं तदयुक्तम्, यतस्तथाविधाचार्याणामाज्ञा न जिनाज्ञापृथग्भूता, किन्तु जिना - शैव, यदुक्तम्- ' आण त्ति पंचविहायारायरणसीलस्स गुरुणो हिओवरसवणं आणा, तमण्णहा आयरंतेण गणिपिडगं विराहियं भवति " ति नन्दीचूर्णी, चतुर्थ्याचा प्रमाणीकरणे दशविधसामाचारी समाराधिता न स्यात्, "कप्पाकप्पे परिनिट्ठि. यस ठाणेसु पंचसु ठियस्स । संजमतवद्दगस्स उ अविगप्पेणं •

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272