________________
ગાથા કર મી ]
૨૧૩
ચેામાસી કરવી, તે જિનાજ્ઞા સમાન હાવાના શા હેતુ છે? તે જણાવવા માટે કહે છે
--
અન્ને પાડા વાંચકાની જાણ માટે નીચે ઉતારીએ છીએ. મુદ્રિત પાઠ આ પ્રમાણે છે–
6.
read न्थान्तरसम्मतिज्ञापकगाथामाह
जं वायणंतरं पुण, इच्चाइ अ कप्प सुत्तमाईसु | वित्तीय वि फुडो, तस्सऽत्थो वण्णिओ णिउणो ॥ ३२ ॥
( व्याख्या ) - यत् - यस्मात् 'वायणंतरे पुण' इत्यादि कल्पसूत्रादिषु प्रोक्तमिति गम्यं, मकारोऽलाक्षणिकः पुनस्तस्यार्थः तट्टीकायां वर्णितः कथितः, तथा चोक्तार्थसंवादकग्रन्थान्तरसंस्थितमेव पाठमाह - "वायणंतरे पुण अयं नवसयतेणउप संवच्छरे काले गच्छ इति दीसह " त्ति कल्पसूत्रगतम्, अस्य चेयं वृत्तिः - त्रिनवतियुतनवशतपक्षे त्वियता कालेन पञ्चम्याश्चतुर्थ्यां पर्युषणापर्व प्रववृते " इत्यादि, तत्रैव "सालाहणेण रण्णा, संघापसेण कारिओ भयवं । पज्जोसवणच उत्थी, चाउम्मासं चउदसीए ॥१॥ चउमासगपडिकमणं पक्खियदिवसम्मि चउविहो संघो । नवसयतेणउएहि, आयरणं तं पमाणं ति ॥ २ ॥ इत्यादि तीर्थोद्वारादिषु भणितमित्यादिसम्मत्या संवादो दर्शितः, चशब्दाद् निशीथचूर्ण्यादिष्वपि ज्ञेयम् । यत् तु कालिकाचार्य प्रवर्तितत्वाच्चतुर्थ्यादि न प्रमाणं तदयुक्तम्, यतस्तथाविधाचार्याणामाज्ञा न जिनाज्ञापृथग्भूता, किन्तु जिना - शैव, यदुक्तम्- ' आण त्ति पंचविहायारायरणसीलस्स गुरुणो हिओवरसवणं आणा, तमण्णहा आयरंतेण गणिपिडगं विराहियं भवति " ति नन्दीचूर्णी, चतुर्थ्याचा प्रमाणीकरणे दशविधसामाचारी समाराधिता न स्यात्, "कप्पाकप्पे परिनिट्ठि. यस ठाणेसु पंचसु ठियस्स । संजमतवद्दगस्स उ अविगप्पेणं
•