________________
૨૧૪
[ તત્ત્વતર’૦
जं णं कालगसूरी, जुगपवरो वण्णिओ अ चुण्णीसु । तस्साणा जिणआणा, भिण्णा णो दंसिया समए ॥
(પ્ર॰)–જે કારણથી શ્રી નિશીથચૂર્ણિ આદિ શાસ્ત્રામાં શ્રી ચૂર્ણિકારાદિ શાસ્ત્રકાર મહારાજે શ્રી કાલિકસૂરિજીને શ્રી સુધર્માદિ तहक्कारो ॥ १ ॥” आवश्यके, तथा आयरियपरंपराएं आगयं जो उ छेयबुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिहिति ॥ १ ॥ " सू० निर्युक्तौ । 'न चैवमस्माकमप्याचार्य परम्प
"
"
या विद्यमानत्वात् कथं साऽन्यथा क्रियते इति वाच्यं प्रवचनाविरोधेनैवाचार्य परम्पराया उपादेयत्वात् यदुक्तं व्यवहारभाष्ये - " जं जीअं सावज्जं न तेण जोपण होइ ववहारो । जं जीअमसावज्जं तेण उ जीएण ववहारो ॥ १ ॥ त्ति, अन्यथा पार्श्वस्थादिकल्पितसामाचार्यपि प्रमाणतामास्कन्देत । यात्र सामाचारी प्रमाणं साऽग्रे दर्शयिष्यते । न च तीर्थकृद्भिरेवं न कृतमित्यस्माभिरप्येवं न क्रियते इति वाच्यं तेषामाशाया एव प्रमाणत्वात् न तु तत्कृत्यस्य, अन्यथा रजोहरणमुखवस्त्रिका - प्रतिक्रमणप्रतिलेखनादिक्रियाणां विलोपापत्तेः ग्रन्थादावन्याज्ञाया एव प्राधान्यमुक्तं न तु कृत्यस्येति कालिकसूरिवचो हि जिना - शैव, पञ्चविधाचाराचरणशीलत्वेन निशीथचूर्णिकारादिभिर्युगप्रधानत्वादिगुणविशेषितत्वाच्च तदनङ्गीकरणे च जिनाशाभक इत्यभिनिवेषं मुक्त्वा सम्यग् विचार्यमिति गाथार्थः ||३२||” લિખિત પ્રતના પાઠાંતર આ પ્રમાણે છે— "अथैवमपि कुत इति हेतुगर्भितां गाथामाहजं णं कालगसूरी, जुगपवरो वण्णिओ अ चुण्णीसु । तस्साणा जिणआणा, भिण्णा णो दंसिया समए ॥ ३२ ॥ व्याख्या- 'यद्' यस्मात् कारणात्, 'णं' अलङ्कारे, काल
66