Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 7
________________ ज्ञानपंचमी पर्व कथा रेक सहस्रा स्वयंवरेण परिणीतवान् । श्रेष्ठिपुत्री गुणमंजरी पंचमीतपप्रभावात् कर्म क्षयं गतं, रोगाः सर्वे क्षयं गताः । रूपवती जज्ञे । जिनधर्मवासितो जिनचन्द्रनामा वरो जाता। तौ वरदत्तगुणमंजयौं पंचमी यावज्जीवमाराध्य मृतौ । वैजयन्ते विमाने सुरौ जातौ । वरदत्तस्य जीवः च्युत्वा पुष्कलावति विजये पुडरिकीणी नगयां अमरसेननृपपत्नी गुणवत्याः शूरसेननामा पुत्रो जातः । स पाल्यमानो द्वादसवर्षीयो रूपलावण्य कलावान जातस्तं पिता राज्यं दत्वा परलोकं प्राप्तः । कन्याशतमेकं परिणीतवान । दश सहस्रवर्षाणि राज्यं पालयित्वा । सीमंघरस्योपदेशेन सुते राज्यं दत्त्वा प्रवजितः । एक वर्षसहस्र' संपालयित्वा केवलमुत्पाच मुक्तिं गतः, गुणमंजयो जीवो विमानात च्युत्वा रमणिविजयासन्नायां नगर्या अमरसिंहो राजा, अमरवति भार्यायामुदरे समुत्पन्नः पुत्रो जातः। सुग्रीवेति नाम दत्तं । विंशतितमे वर्षे पित्रा राज्यं दत्तं । धर्ममासाच परलोकं प्राप्य, सुग्रीवराज्ञः, चतुरशीतिसहस्राः पुत्रा जाताः । प्रान्ते चारित्रसहितं केवलं प्राप्य । पूर्वल मेकं प्रपाल्य मुक्तिं गतः। इति ज्ञानपंचमी कथा संपूर्ण । Jain Education Intel For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46