Book Title: Parv Charitra Trayam Author(s): Bhadrankarsuri, Publisher: Bhadrankarsuri View full book textPage 8
________________ श्री मौनएकादशो पर्वव्याख्यान श्री मौनएकादशी (शिखरिणी) व्याख्यानाश अरस्य प्रव्रज्या नमिजिनपते निमतुलं । तथा मल्लेर्जन्मव्रतमपमलं केवलमलं . ॥ पलक्षेकादश्यां सहसि लसदद्दाममहसि । क्षितौ कल्माणानां क्षिपत विपदा पंचकमदः ॥१॥ व्याख्या-क्षितो पृथिव्यां अदः कल्याणानां कल्याणकानां पंचकं. विपदः संमारापदः क्षिपतु परिहरतु । कदा तज्जातं तबाह-महमि-मार्गशीर्षमासे बलक्षेकादश्या-शुक्लैकादश्यां मौनेकादशी दिने इत्यर्थः । कथंभूते सहमिलमदुद्दाममहास-लसत् उद्दाम उत्कटं महस्तेजो यत्र म तस्मिन , किं तत्कल्याणां पंचकं जातं तदाह-अरस्यऽष्टादशतीर्थकरम्यान दिने प्रव्रज्या दीक्षा समजायता तथा पुनर्नमिजिनपतेरेकविंशतितमतीर्थकरस्यअतुलमनुपमं ज्ञानं केवलज्ञानमत्र दिने समुत्पेदे । तथा पुनर्मन्लेरेकीनविंशतितमजिनस्य जन्माथ च व्रतं दीना । अपमलं-निर्मलं, अलं-अत्यर्थमथवामर्वत्रापि समर्थ Jain Education Intematonal For Personal & Private Use Only 1G ainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46