Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
मेरुत्रयोदशी कथा
॥ २८ ॥
Jain Education Innal
६३ ॥ ६४ ॥
६५ ||
हिंसावृक्षस्य पुष्याणि रोगास्यस् तनुदाहकाः । चिन्ताच्छाया भवेत्तस्य फलन्तु श्वभ्रयातना ।। विविधान् विपयस्त्यक्त्वेन्द्रियाणां दमनं कुरु । दमितै श्वेन्द्रियैः किं भो न प्राप्तं स्वयका भुवि ॥ विषये च विषे भेदो यकारेण महान कृतः । आधाद्भवे भवे मृत्युः परस्माज्जायते नवा || विषयासक्तचित्तैस्तु नरैर्यल्लभ्यते सुखम् । तदनन्तगुणं दुःखं प्राप्यते विषयैहिं तैः ॥ ६६ ॥ धर्मामृतरसं त्यक्त्वा मुढा विषयजं रसम् । विषं पिबन्ति ये लोके तेषां मृत्युः पदे पदे ।। ६७ ।। पाथोभिः सरितस्याच्चेत् तृप्तिभाक् सागरस्तदा । विषयेः प्राणिनस्तृप्ता भवेयुर्नात्र संशयः ॥ ६८ ॥ अनन्तजन्मजै भर्गेनायं तृप्तो भवेज्जनः । किमेक जन्मजैर्भोगैरयं तृप्तिं गमिष्यति ।। ६९ ।। विषयार्थं विमुद्धात्मा खिद्यतेऽत्र मुहुर्मुहुः । परत्र लभते दुःखं यत्तदन्तो न विद्यते ॥ ७० ॥ विषयामि लुब्धाम यातनाः स्युरनेकशः । छेदनं भेदनं श्वभ्रे पचनं मरणं तथा ।। ७१ ॥ त्यजन्तु विषयल्लोका! मुक्तिमार्गान्तरायकान् । यदीप्सा मोक्षमौख्यस्य वर्त्तते हृदयेषु वः ॥ ७२ ॥ याता यान्ति यास्यन्ति श्रीमती पञ्चमीं गतिम् । ते सर्वे विषयांस्त्यक्त्वा भोगिनोऽधोगतिं गताः । ७३ ।। मत्यं वाच्यं वचो नित्यं शुभा येन गतिभवेत् । असत्यवादिनो यान्ति वसुवचारकों गतिम् ।। ७४ ॥ सर्वपापाद महत्पापं भवत्यसत्यवादिनाम् । यतोऽन्यपापादल्पः स्यानाशोऽसत्यादु विशेषतः ।। ७५ ।। स्वर्गं लभेत मोक्षं वा सत्यवाचः प्रभावतः । कालिकाचार्यवल्लोकः सत्ये सर्वे प्रतिष्ठितम् ॥ ७६ ॥
For Personal & Private Use Only
॥ २८ ॥
Www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46