Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 35
________________ मेस्त्रयो दशी कथा स योऽम्ति रासभो लोके शुदशैलीविनाशकः । घोरनारकता प्राप्तधानन्तं दुःखमश्नुते ॥ १३८ । देवार्चनपरा लोका गुरोर्नत्यां परायणाः । जीवरक्षाकरा नित्यं पुष्णन्ति शुभकर्म ते ॥ १३६ ॥ य इमां भावनां नित्यं स्थिरी कुर्यात् स्वचेतसि । स तु शुभांगतिं प्राप्य ध्वं मुक्तिपदं ब्रजेत् ।। १४० । अथसवरभावना मंवरः म्याद् द्विधा लोके देशत ! सर्वतस्तथा । आश्रवाणां निरोधैकलक्षणः संवरो मतः ॥ १.१॥ सर्वसंबरकर्ता स्यादयोगी केवली सदा । तदन्येषां सुदृष्टीनां संवरो देशतो भवेत् ।। १४२ ॥ मिथ्यात्वाव्रतमुख्याणामाश्रवाणा प्रयत्नतः । निरोधाय च कर्तव्या उपायास्तद्विरोधिनः ।। १४३ ।। इमा यो भावना चित्ते स्मरत्यहनिशं नरः । स स्वर्गफलमासाद्य झटिति मोक्षगो भवेत् ।। १४४ ।। अथ निर्जरा भावना भव भ्रमणकारिण्या अभावः कर्मसन्ततेः । निर्जरा कथ्यते लोके सकामाऽकामभेदतः ॥ १४॥ व्रतस्थेषु सकामास्यादकामा शेषजन्तुषु । कर्मणामाम्रयत्पाकः स्वतः स्यादन्यतः क्वचित् ।। १४६ ॥ छेदाढ़ेदाल्लभेग्न यत्कष्टमेकेन्द्रियादयः । तस्माद्यत्कर्मणां शाटः माऽकामनिर्जरा मता ॥ १४७ ॥ स्ववशो ज्ञान भावेन शुभध्यान तपो-जपैः । यो भवेत्कर्मणां शाटः सा सकामोच्यते बुधैः ।। १४८ ।। सकामां सुखा लोका! विधत्त निर्जरां सदा । येन संसारदुःखेभ्यो युयं मुक्ता भविष्यथ ।। १४६ ॥ Jain Education Ins For Personal Private Lise Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46