Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 38
________________ मेस्त्रयोदशी कथा ॥३७॥ क्रॉम्ताँस्तापमान दृष्टवा नष्टः समन्तसिंहकः । मार्गस्थेनाथ सिंहेन भक्षितो नरकं गतः ॥ १७५ ॥ च्वृत्वासंख्यभवान् भ्रान्त्वा निर्यग-नारकरूपकान् । असामनिजंगभावान मानुष्यन्वमुपार्जयत् ।। १७६ ॥ क्षेत्रमहाविदेहेथ कुसुमाख्यपुरे बरे । कीर्तिराज्ञा गहे दाम्याः शिवायाः म सुतोऽजनि ॥ १७७ ।। गजानं सेवमानोथ वचनामा म दाममः । तारुण्यं प्राप लावण्याद् योषितां चित्तहारकम् ।। १७८ ।। प्राकृतकर्मदोषेण कुष्टरोगो ऽभवत्तनो । तस्य पादौ गलिदैव पतितो दुःविनोऽजनि ।। १७९ ॥ मृत्युकोटि समापन्नं शिवा श्रावयतीह तम् । नमस्काराख्यमंत्रं म श्रत्व तं व्यन्तरोऽजनि ।। १८० ॥ ततश्च्युत्वात्र भरत क्षेत्रे मौहार्द-नामके। पूरे स सुम्दामम्य वसन्ततिलकोदरे ।। १८१ ।। आयातोनवमासेषु जानेषु जातवान सुतः । नाम्ना स्वयंप्रभो जज्ञपिवेकिनां शिरोमणिः (युग्मम्)। १८२ ।। परं प्राक्कतकर्मभ्यः कुष्टगेगो भवत्तनौ । हस्तपादेविहीनःस तेन जातः स्वयंप्रभः ॥ १३ ॥ एक एराभवत्पुत्रः पित्रोः कष्टं ततो महन । अनेकोपाय माकाष्टी पिनरी दु:ग्विनावपि ॥ १८४ ॥ अष्टवर्षाणि यावन्न तम्य रोगो ननाश मः । तावदेको महान्मङ्घः श्रिमच्छा जयं प्रति ।। १८५ ।। च चाल तेन मङ्घन महैव श्रेष्ठिराट् म च : ममुतभार्याको गतवान धर्मप्रेमपगयणः [युग्मम् ॥ १८६ ।। गिरिराजोपरि गत्वा मूर्यकुण्डजलेन मः । स्नपयामासपुत्र स्वं दवताधिष्ठितजलम् ॥ १७॥ परं लग्नं शरीरे न तम्य कर्मानुभावतः । अन्ये सजनाः सर्वे स्नान्या श्रीऋषभप्रभोः ॥ १८८॥ 本市市中本來來非洲南中來來來來來來來來未未未未來也 ॥३७॥ Jain Education a l For Personal Private Use Only enww.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46