Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
मेरुत्रयोदशी कथा
अथ लोक भावना ऊर्धतिर्यगधोभेर्दै लोकप्रिविध उच्यते । विशेषं तत्स्वरूपन्तु विधेयमन्यशाग्त्रतः ॥ १५० ।। अथ वोधिदुर्लभभावना पृथिव्यादिषु षट्सु म्यादनन्तं मरणं यदा । परावर्त्तनमेकं म्यात पुद्गलानां जिनोदितम् ।। १५१ ।। दुर्लभम्तदनन्तैर्हि धर्मोम्ति श्रीजिनोदितः । इति ज्ञान्वा प्रयोतव्या उपाया धर्ममाधका ।। १५२ ॥ अथ धर्मकथकोर्हन्निति भावनालोकालोकस्वरूपज्ञाः केलितीर्थनायकाः । यथार्थ धमतत्त्वं हि वक्त शक्ता न चापरे ।। १५३ ।। यतो गगविहीनास्ते ततः सत्यप्ररूपकाः । न युरनृतं कापि तनम्तद्धम सन्यता ॥ १५४ ।। जिनोक्तं दशधा धर्म शान्त्यादि भेदभूषितम् । ये कुर्वन्ति नराम्ते च लभन्ते सुग्वयंपदम् ॥ १५५ ।। इत्यादि देशनां श्र त्वा प्रप्रच्छ नरपुङ्गव । कमणा केन मे नाथ ? पुत्रः पंगुरजायत । १५६ ।। ततः प्रोवाच सूरोशो गाङ्गिल ! प्रागभवम् शुणु । अस्यास्मिन्जम्बूद्वीपेऽत्र क्षेत्र एरवते तथा ।। १५७ । नाम्नाऽचलपूरे राज्ञोमयया सहितो नृपः । महेन्द्रध्वजनामासीत् तयोः सामन्तसिंहकः ।। १५८ ।। पुत्रोऽभूत् पठनार्थ स पाठशाला निरन्तरम् । गच्छन् घृतकृतां सङ्गादति इतटतोऽभवत् [युग्मम्] । १५६ ।। दुष्टानेन सर्वेषु व्यसनेषु पातितस्तथा । यथाशिभ्यः पितुर्मातुझटिति पतितःस तु ॥ १६० ।।
||॥३५॥
Jain Education Intel
For Personal Private Use Only
ujainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46