Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
मेस्त्रयोदशी कथा
॥४१॥
द्वादशेधातिकर्माणि क्षपयित्वा महामुनिः । त्रयोदशे गुणस्थाने कैवल्यं प्राप निर्मलम् (युग्मम्)।। २२८ ।। देवः स्वर्णमयं पद्म रचितं चित्तहारकम् । तत्रोपविश्य सूरीशः केवली देशनां ददौ ।। २२९॥ हा लोकाः द्वेषगगाभ्यां क्लेशप्रेमपरायणा । यद्यदत्र विचेष्टन्ते तद्वक्त नैव पार्यते ॥ २३० ।। अनन्तं प्राप्नुवन्त्यत्र दुःखं यन्नरकोद्भवाः । तदाभ्यां कृतमेवास्ति मत्वेत्येनौ परित्यज ? || २३१ ।। सहस्र लक्षकोट्यादिम्रियते युद्धकर्मणि । सुभटानां गणस्ताभ्यां जीव ! तत्तौ परित्यज ॥ २३२ ।। गर्भजाना नवैकेन लक्षं भोगेन नाश्यते । संख्यातीतान्यजातीनामत्ररागोऽपराध्यति ।। २३३ ।। रागाधीनमनुष्याणां सुखादुःखमनन्तकम् । यथासि पत्र-धारास्थितमधुलिहां भवेत् ।। २३४॥ द्वेषो हा हृदयेष्टानामपि योगविनाशकः । ज्ञानदर्शन चारित्रवृक्षमूलंकषो मत ।। २३५ ।। द्वपात् स्वकानाप पुत्रान् नाशपत्यत्र मातग । पन्यन्ते नग्के हा ताः कुम्भीपाके मुहर्म हुः ।। २३६ ॥ यद्यत कार्य भवेदत्र परमार्थ पराङमुखं । तत्तताभ्यां विजानीया अनन्तदःखदायकम् ।। २३७ ॥ इत्यादि देशनां दत्त्वा विजहारान्यतो मुनिः। अनेकान प्रतिसंबोध्य मुक्तिमार्ग प्रदत्तवान् ।। २३८ ।। लमद्वासप्तनिपूर्वायुष्कः म केवली प्रभुः । चतुदशे गुणस्थाने चठितोथ सुखावहे ।। २३९ ।। हस्व पश्चाक्षरोच्चार कालमाने निरुध्य सः । योगाँश्वाधानिकर्माणि अपयिन्वा महामुनिः ।। २४०।। शरीर बन्धनं त्यक्त्व के नैव समयेन च । जगामालन्ददं स्थानं जरा मृत्युविवर्जितम् ॥ २४१ ॥
॥४१॥
Jalin Education to
renal
For Personal & Private Use Only
Griww.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46