Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri
Catalog link: https://jainqq.org/explore/600187/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Edu ((((GD) ॥ श्री भुवनतिलकसूरीश्वरजन पंथमाला- ४५ ॥ || विजयामश्य-कम-लब्धि भुवनतिनकसूरीश्वरेभ्यो नमः ।। पर्व- चरित्र त्रयम् (गद्य-पद्यात्मकम् ) कृतिकार - पू. अप्रसिद्धमिधर एवं स्व. पू. आचार्य भगवान श्रीमद्विजयलब्धिसुरीश्वरजी महाराज संपादक - पू. आचार्यदेव श्रीमद्विजयभुवन मिलकसूरीश्वरजी महाराज के पट्टालंकार पू. आचार्यदेव श्रीमद्विजय भद्रंकरसूरीश्वरजी महाराजा सहायक - श्री जैन संघ पिंडवाड़ा Private Use Only ((25) (GDS Page #2 -------------------------------------------------------------------------- ________________ ज्ञान पंचमी पर्व कथा ॥ श्री शंखेश्वरपार्श्वनाथाय नमः ॥ ॥ प्रात्मकमललब्धि-भुवनतिलक-भद्रंकरसूरि गुरुभ्यो नमः ।। पू. प्राचीनमहर्षिकृत गद्यबद्ध टीकया समलंकृता पू. आचार्य श्री भदंकरसूरीश्वरजी महाराज संपादिता श्री ज्ञान पंचमी पर्व कथा सलललललल ज्ञानं सारं सर्व संसार मध्ये । ज्ञानं तत्त्वं सर्व तत्वेषु नित्यं ॥ ज्ञान मोक्षमार्गप्रदर्श, तस्मात् ज्ञाने पंचमी वो विधेया॥१॥ तथाहि-जंबूद्वीपभरतक्षेत्रे पद्मपुरं नाम नगरं, शूरवीरव्यविक्रान्तजितसेनराजा सर्वलक्षणसंपूर्णा यशोमती नाम राज्ञी, तयोः पुत्रो वरदत्तो नाम कुमारः सदासप्ततिकलापारीणतायां रूपलावण्यकलितः अष्टवार्षिको बभूव । पित्रा पंडितस्य समर्पितः पंडितः सादरं पाठयति परं अक्षरमुखे न चटति । पठनविषये का वार्ता? क्रमेण यौवनं प्राप्तम् तदा वरदत्तशरीरेरोगाः समुत्पन्नाः। अष्टादशरोगैःशरीरं व्याप्तं । राजा-राज्ञीप्रमुखसोऽपि जनो जिनधर्मवासितचिचो वर्तते । इतस्तस्मिनगरे श्री सिंहदासष्ठी वसति तस्य Jain Education Interal For Personal & Private Use Only TAlainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ ज्ञान पंचमी पर्व कथा | 20 पत्नी करितिलका नाम । जिनधर्मपरायणयोस् तयोःपुत्री गुणमंजरी लाल्यमाना यौवनं प्राप्ता । पूर्वकर्मवशात् गुणमंजरी शरीररोगातंकबहुलत्वं आप्ता, वचने मृकत्वं बभूव । गृहसप्तकोटिद्रव्यस्वामिसिंहदास श्रेष्टिना बहूनां व्यवहारिणां निवेदितं, भवतां पुत्राणां पुत्री दधि, विवाहसंबंधः क्रियते । ते कथयन्ति । भवनपुत्री रोगेण पीडितां कः कुष्ठव्याप्तो परिण यति ? श्रेष्ठिना बहुवैद्यानाम् दर्शिता परं रोगोपशान्ति नं ५ जाता । मातृपितृप्रमुखसर्वोपि परिवारो दुःखितस् तिष्ठति । क्रमेण कन्या दुष्टकुष्ठाभिभूता जाता, पोडशवर्षमाना बभूव । ___ एकदा तत्र नगरे श्री विजयसेनाचार्यश्चतुर्ज्ञानपरिकलिनः समागतः, सर्वे जनाः सूरिवन्दनार्थ गताः । सिंहदासश्रेष्ठी सपरिवारो गुरुवन्दनार्थ गतः, वन्दित्वा उपविष्टः । राजापि सपरिवारः पुत्रसहितो गुरूश्च वन्दतेस्म, गुरुभिः देशना दत्ता । भो भो भव्या ! ज्ञानं सारं हि विश्वे तम्माद्भक्ति ज्ञानसारेषु कुरुत । यस्मात् देवं धर्म साधूश्च नत्वा यान्ति पापानि ज्ञानभक्तितो नित्यं । ज्ञानेन विना जीवाजीवादि ISI॥२॥ तत्त्वं न जानन्ति । अतः कारणात् प्रथमं ज्ञानाराघनं, येन ज्ञाने विराधनं क्रियते मनमा वचसा कायेन । तदा मनसा विराधिते मनः शून्यत्वं जायते । वचनेन विराधनेन मूकत्वं मुखरोगा भवंति । कायेन यद् विराधनेन सितकुष्ठादिरोगाः शरीर समुत्पद्यते। त्रिभिमनवचनकाययोगविराधनया धनधान्यादिपुत्रकलबादिशरीरसंतापादिकानि दःखानि प्राप्यन्ते । For Personal Private Use Only Page #4 -------------------------------------------------------------------------- ________________ पंचमी कथा | ___ अस्मिन्नवसरे सिंहदासश्रेष्ठिनाप्युक्तं । भगवन् अहं पृच्छामि, मम पुच्या गुणमंजर्या रोगाः शरीरे केन कारणेन समागताः । गुरु वक्ति, पूर्वभवःश्रूयता-धातकीखण्डमध्ये पूर्वदिशि भरते खेटकनगरे जिनदेवश्रेष्ठी वमति, तस्य भार्या सुन्दरी, तयोः पञ्चपुत्रा आसपाल १ तेजपाल २ गुणपाल ३ धर्मपाल ४ धर्म सार ५, चतस्रः पुच्यालीलावति १ सिलावति २ रंगावति ३ मंगावति ४ जिनदेवश्रेष्टिपुत्राः पंडितस्य पठनार्थ दत्ताः । ते पञ्चाऽपि उन्मत्ताः, पंडितः पठनशिक्षा ददाति । ते रुदन्ति । मातुः समीपे गच्छति । माता कथयति पठनेन किं प्रयोजनं, माता पंडितस्य आक्रोशं ददाति । पट्टीका पुस्तिका अग्निमध्ये क्षिप्ता ज्वालिता । पुत्राणां कथयति पठनार्थ मा गच्छत, क्रीडामेव कतु । जिनदेवश्रेष्ठिनः किंकरा इव पुत्रा पुत्र्योऽपि न वचनं कुर्वन्ति । श्रेष्ठी कथयति हे प्रिये ! पुत्राणां मुर्खत्वे कोपि कन्यां न ददाति । मुर्खशूरमोक्षाभिलाषिणां त्रिगुणाधिकवर्षाणां विषये कन्या न दीयते । श्रेष्ठिना भार्या कथिता, भद्रे ! कन्या न दीयते । मुर्खदोषेण पाणिग्रहणायोग्या । तब दोषेण मूर्खा जाताः । स्त्री भणति । मम दोषः किमपि नास्ति । तवैव दोष एव, विवाद एव जातः । मम सन्मुखं बदसे ? सा सुन्दरी सन्मुखं वदसि । तव रिता पापिष्ठः, येन त्वं एवं वदसि । एतद्वचनं श्रुत्वा क्रोधेन जिनदेव श्रेष्ठिनोपलो मुक्तः तस्याश्शी लग्नः । सा मृत्वा तव स्त्रिय उदरे उत्पन्ना पुत्री जाता । पूर्वभवज्ञानविराधनायां रोगोत्पत्ति र्जाता । सा गुरूणां वचनं श्रुच्चा गुणमंजर्या जातिस्मरणमुत्पन्नं । दृष्टः पूर्वभवः, सर्व सत्यं ज्ञातं । पुनः श्रेष्ठिना मुनिः पृष्टः । Jain Education Intematonal For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ जान पंचमी पर्व कथा | । एते रोगाः कथं विलयन्ति । गुरुणा मणितं । शान एव सारः ततः ज्ञानपंचमी विधिना कुरु । सा तु विधितपपुस्तकतो ज्ञेया। पंचवर्षाणि पंचमासान एव तपविधानं यदि पंचमातपः कर्त्तमशक्तः । तदा कार्तिकमासे शुद्धपंचमी यावज्जीवं समाराध्या । वर्ष प्रति एकपञ्चमी क्रियते । तदा रोगोपशान्ति र्भवति । सौभाग्यलावण्यरूपादिगुणाः प्रर्थते । सोभाग्यपश्चमी नाम सर्वऋद्धि परिपूरितो भवति । जीवपुत्रपुच्यादिपरिकरः, ज्ञानादिपंचबुद्धिवहलो भवति । इति गुरुवचनं श्रत्वा जिन देवश्रेष्ठी वदति, भगवन विधिः कथ्यतां मम पुच्या अन्यतपःशक्तिर्नास्ति । कार्तिकपञ्चमी यावज्जीवं करि प्यति विधिं कथयति सूरि वः । पंचम्यादिदिने स्वयंपट्टकं मण्डयित्वा पंचपुस्तिका मुक्ताः । पुष्पैः पूजयित्वा धूपक्षेपपंचवर्णधान्यान्युपढौक्यानि । पञ्चसंख्यैःपंचप्रकारैः पक्वान्नानि । पंचप्रकार : पंचफलानि पंचद्रव्याणां ढोक्यन्ते । पश्चाद् गुरोरग्रे प्रत्याख्यानं क्रियते । तस्मिन् दिने 'नमो नाणस्स' एक सहस्र वा अष्टोत्तरशतं गुण्यते । यदा पंचमी दिने पौषधो भवति । तदा पारणे सर्व ढौकितानां पारणं क्रियते । साधुः प्रतिलाभितः विधि एवं श्रुत्वा गुणमंजरीजीवेन प्रतिपन्न ! तस्मिन् समये राज्ञा पृष्टं मम पुत्रस्य वरदत्तस्थ यौवनसमये व्याधिः समुत्पन्नः । पाठोपि नागच्छति कस्य कर्मणो विपाको १ गुरुणा कथित । हे महाभाग ! शृणु पुत्रस्य पूर्वभवं । तथाहि-जंबूद्वीपे भरतक्षेत्रे श्रीपुरं नाम नगरं वसुनामा श्रेष्ठी भार्या वसुमती, तयोः पुत्रो वसुसारो लधु पुत्रो वसुदेवस्तौ द्वौ एकदा वने क्रौडार्थ गतौ च मुनिसुन्दरसूरिणा IA ||४॥ Jain Education Inter For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ ज्ञान पंचमी पर्व कथा प्रतिबुद्ध्येते । यत्प्रातस्तन्न मध्याह्ने यन्मध्याहने तन्न निशि, निरीक्ष्यते भवेऽस्मिन् हि पदार्थानामनित्यता १ इति वचनं श्रुत्वा वैराग्यवासित्वेन द्वाभ्यां चारित्रं गृहीतं । लधुभ्राता वसुदेवः श्री सिद्धांतसमुद्रमवगाह्य अर्थत पठति निर्णयं कृत्वा गुरुणा योग्यं ज्ञात्वा सूरिपदे निवेशितः, पंचशतं सर्वमुनीन् पाठ यति । एकदा निशायां संस्तारके सुप्तकेन मुनिना किमपि पृष्टं तस्याः अर्थः कथितः। द्वितीयागतेन तथा अर्थ पृष्टः तदा व्याकुलीभूतः चिन्तयितु लग्नः । अहो मम वृद्धभ्राता धन्यो येन कोऽपि न पृच्छति । सुखेन सुप्त ममाप्यत्र निशि निद्रा नास्ति । मूर्खत्वे बहवो गुणाः सन्ति । मुर्खत्वं हि सखे ममापि रुचिरं तस्मिन् यदष्टौ गुणाः । निश्चितो बहु भोजनोऽपत्रपमना नक्तं दिवा शायकं ॥ कार्याकार्यविचारणैकबघिरो, मानपमाने समः प्रायेणामयवर्जितो दृढवपुर्ख सुखं जीवति ॥१॥ अतः परं नैव पाठयामि। एकं पदमपि कस्याऽपि न कथ्यते । तदनन्तरं द्वादश दिनानि गुरुणा मौन इव स्थितं । पश्चादनालोचित वसुदेवाचार्यो मृतः । वसुमार-मुनिर्मानससरमि हंसो जातः । पूर्वोपार्जितकर्मणा श्रीज्ञाननिन्दया मूर्खतार्जनया मृतम्तव पुत्रोऽभवन, सर्वशरीरेगेगोत्पत्तिगुरुणेति निवेदिता । वरदत्तेनपूर्वभवो ज्ञातो, राजा गुरुः पृच्छन्. रोगस्य शान्तिः कथं भवति, तत कथय । वरदत्तस्य तप आम्बिलं कथितं । वरदत्तेन भणितं । मम तपशक्तिर्नास्ति । पश्चात्त वरदत्तेन पंचमी गृहीता यावज्जीवं विधिनोक्तप्रकारेण । तदा गज्ञाऽपि मपरिकरण एतत् तपो गही त्वा प्रजाअपि सर्वमपि व्रतं जग्राह । यथा पपणा एक महोत्सवो भवति । वरदत्तस्य रोगा गताः । राजपुत्री Jan Education International For Personal Private Use Only Page #7 -------------------------------------------------------------------------- ________________ ज्ञानपंचमी पर्व कथा रेक सहस्रा स्वयंवरेण परिणीतवान् । श्रेष्ठिपुत्री गुणमंजरी पंचमीतपप्रभावात् कर्म क्षयं गतं, रोगाः सर्वे क्षयं गताः । रूपवती जज्ञे । जिनधर्मवासितो जिनचन्द्रनामा वरो जाता। तौ वरदत्तगुणमंजयौं पंचमी यावज्जीवमाराध्य मृतौ । वैजयन्ते विमाने सुरौ जातौ । वरदत्तस्य जीवः च्युत्वा पुष्कलावति विजये पुडरिकीणी नगयां अमरसेननृपपत्नी गुणवत्याः शूरसेननामा पुत्रो जातः । स पाल्यमानो द्वादसवर्षीयो रूपलावण्य कलावान जातस्तं पिता राज्यं दत्वा परलोकं प्राप्तः । कन्याशतमेकं परिणीतवान । दश सहस्रवर्षाणि राज्यं पालयित्वा । सीमंघरस्योपदेशेन सुते राज्यं दत्त्वा प्रवजितः । एक वर्षसहस्र' संपालयित्वा केवलमुत्पाच मुक्तिं गतः, गुणमंजयो जीवो विमानात च्युत्वा रमणिविजयासन्नायां नगर्या अमरसिंहो राजा, अमरवति भार्यायामुदरे समुत्पन्नः पुत्रो जातः। सुग्रीवेति नाम दत्तं । विंशतितमे वर्षे पित्रा राज्यं दत्तं । धर्ममासाच परलोकं प्राप्य, सुग्रीवराज्ञः, चतुरशीतिसहस्राः पुत्रा जाताः । प्रान्ते चारित्रसहितं केवलं प्राप्य । पूर्वल मेकं प्रपाल्य मुक्तिं गतः। इति ज्ञानपंचमी कथा संपूर्ण । Jain Education Intel For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ श्री मौनएकादशो पर्वव्याख्यान श्री मौनएकादशी (शिखरिणी) व्याख्यानाश अरस्य प्रव्रज्या नमिजिनपते निमतुलं । तथा मल्लेर्जन्मव्रतमपमलं केवलमलं . ॥ पलक्षेकादश्यां सहसि लसदद्दाममहसि । क्षितौ कल्माणानां क्षिपत विपदा पंचकमदः ॥१॥ व्याख्या-क्षितो पृथिव्यां अदः कल्याणानां कल्याणकानां पंचकं. विपदः संमारापदः क्षिपतु परिहरतु । कदा तज्जातं तबाह-महमि-मार्गशीर्षमासे बलक्षेकादश्या-शुक्लैकादश्यां मौनेकादशी दिने इत्यर्थः । कथंभूते सहमिलमदुद्दाममहास-लसत् उद्दाम उत्कटं महस्तेजो यत्र म तस्मिन , किं तत्कल्याणां पंचकं जातं तदाह-अरस्यऽष्टादशतीर्थकरम्यान दिने प्रव्रज्या दीक्षा समजायता तथा पुनर्नमिजिनपतेरेकविंशतितमतीर्थकरस्यअतुलमनुपमं ज्ञानं केवलज्ञानमत्र दिने समुत्पेदे । तथा पुनर्मन्लेरेकीनविंशतितमजिनस्य जन्माथ च व्रतं दीना । अपमलं-निर्मलं, अलं-अत्यर्थमथवामर्वत्रापि समर्थ Jain Education Intematonal For Personal & Private Use Only 1G ainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ श्री मौन एकादशी पर्वव्याख्यान ॥ ८ ॥ केवलं केवलज्ञानमिति कल्याणकत्रयमभूदनु श्रीअरनाथदीक्षा नमिनाथज्ञानमिति कल्याणकद्वयं मीलनेन जातं तत्पंचकमनेन विधिना, पंचस्वपि भरतक्षेत्रेषु तद्गणनया जाता तेषां पंचविंशतिः, तथैवानयैवरीत्या समानधर्मत्वादैरवतक्षेत्र पंचकेऽपि तद्गणना तत्रापि जाता पंचविंशतिग्नु च तद्वयो मीलने जाता तेषां पंचाशत्तदनंतरमतीतानागत वर्तमानकालविवक्षया त्रिगुणितानां तेषां जातं साई शामिति । कृत्वा मार्गशीर्ष शुक्लैकादशी महापर्व, तीर्थकरकल्याणकदिनत्वादतो देवानामप्यागमनं महीत्सव बहुमान विषयत्वादुक्तं च __ पंचसु जिणकल्लाण एसु, महरिसितवाणुभावाओ ।। जम्मंतर नेहेणय, आगच्छंती सुरा इहयं ॥१॥ अत्रावसरे देवा संभृय नंदीश्वरद्वीपादावष्टाहिकामहोत्सवकरणेनाराघयंत्येतत्कल्याणकदिनं, साधुश्रावकैरपीत्थं दानशीलतपोभावादिधर्मकृत्यैः सादरमाराध्यते स्म तत्कल्याणकमथ च मल्लिनाथस्य कल्याणकायभावना-दीक्षादीने एव मौनव्रतविधिना केवलज्ञानप्रापणाच्च मौनेकादशीति महापर्व प्रमिदमत एतहिने मल्लिनाथस्य कल्याणकविधिप्रतिपादनाय श्री स्थानांगगत सप्तमस्थानकोक्तं समलं समूत्रं संक्षिप्ततरमेतच्चरितं लिख्यते'मल्लीणं अरहा अपसत्तमे मुंडे भवित्ता अगाराओ अणगारियं पव्वहए, तं मल्ली विदेहवररायकन्ना पडिबुद्धि इक्वागराया । ॥ ८॥ Jain Education Internal For Personal Private Use Only Page #10 -------------------------------------------------------------------------- ________________ श्री मौनएकादशी व्याख्यान चंदच्छाए अंगराया रुप्पी कुणालाहिवती संखे कासीराया, अदीणसत्तू कुरुराया जियसत्तू पचालराया ॥१॥ ___एतवृत्तिः मल्लिरहन "अप्पसत्तमेति" आत्मना सप्तमः सप्तानां पूरणः आत्मा वा सप्तमो यस्यासावान्मसप्तमो मन्लिशब्दस्य स्त्रीलिंगत्वेऽपि अर्हच्छन्दापेक्षया पुनिर्देशः । विदेहजनपदराजस्य वरकन्या, विदेहराज'वरकन्या, तथा प्रति बुद्धि र्नाम्ना इक्ष्वाकुराजः साकेतनिवासी, चंद्रच्छायो नाम अंगजन पदराजश्चंपानिवामी, रुक्मी नाम कुणालजनपपदाधिपतिः, श्रावस्तीवास्तव्यः शंखो नाम, काशी जनपदराजा वाराणसी निवासी अदीनशत्रुनमि, कुरुदेशनाथः हस्तिनागपुरवास्तव्यः जितशत्रु नाम, पंचालजनपदराजः कापील्यनगरनायकः इति ।। आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहित पुरुषप्रवज्या ग्रहणाभ्युपगमापेक्षयाऽवगंतव्यं यतः प्रबजितेन ते प्रजिताः, त्रिभिः पुरुषशतै ईह्यपर्षदा, त्रिभिश्चस्त्रीशतैरभ्यंतरषदासौ परिवृत्तः, प्रवजित इति ज्ञातेषु श्रुयते । उक्तं च "पासो मल्ली य तिहिंसएहिति ।" एवमन्येष्वपि विरोधाभासेषु विषयभागाः संभवति निपुणेगवेपणीयाः शेषं सुगममिति । इत्थं चैतच्चरितं ज्ञाताध्ययने श्रूयते जंबुद्वीपे अपरविदेहे सलिलावती विजये वीतशोकायां राजधान्यां महाबलभिधानो राजा पडभिबालवयम्यः मह प्रवज्यां प्रतिपेदे । तत्र महाबल स्तर्वयस्थानगारेरुचे-यास्तपस्तपस्यति तद्वयमपी Jain Education Inte For Personal & Private Use Only RPw.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ श्री मोनएकादशी पर्व व्याख्यान त्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरंतश्चतुर्थादि विदधुस्तदा सावधिकफललिप्सया तादृशमायया चाष्टमादि व्यधासीदेवं च स्त्रीनामगोत्रकर्मासौ चबंधार्हदादिवात्सन्यादिभिश्चहेतुभिस्तीर्थकर नामेति । ततस्ते जीवितमयाज्जयंताभिधाने विमानेऽनुत्तरसुरत्वेनोत्पेदिरे । ततश्च्युत्वा महावलो विदेहेषु जनपदेषु मिथिलायां राजधान्यां कुभकराजस्य प्रभावत्या देव्यास्तीर्थकरत्वेनासीत् जन्म, मल्लिरिति नाम च पितरो चक्रः। तदन्ये यथोक्तेषु साकेतादिषु संजज्ञिरे । ततो मल्ली देशोनवर्षशतजाता, अवधिना तानाभोगांचकार, तत्प्रतिबोधनार्थ च गृहोपवने पट्गर्भगृहोपेतभवनं तन्मध्यभागे च कनकमयीं शुपिरां मस्तकछिद्रां पिधानां स्वप्रतिमां कारयामास । तस्यां चानुदिवसं स्वकीयभोजन कबलं प्रक्षिायामास । इतच्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारितेनागयज्ञे जलजादिभास्वरपंचवर्णकुसुमनिर्मित श्री दाम गंडकं दृष्टवा अहो अपूर्वभक्ति कमिति विस्मयायदमात्यमुवाच "दृष्टं क्वापीदृशं?" सोऽवचोन् मल्लिविदेहवरराजकन्यासक श्रीदामगंडापेक्षयेदं लक्षांशेऽपि शोभया न वर्त्तते । तदा राज्ञा प्रोचे मा पुनः कीदृशी ? मंत्री जगादान्या नास्ति तादृशीत्युपश्रुत्य संजाताऽनुगगोऽसौ मल्लिवरणार्थ दूतं विसर्ज। __तथा चंपायां चंद्रछायराजः कदाचिदर्हद्भक्ताभिधानेन श्रावकेण पोतवणिजा वास्तव्येन यात्रा प्रतिनिवृत्ते दिव्ये कुडलयुग्मे कौशलकतयोपनीते सति प्रमच्छ यदुत्त यूयं बहुशः समुद्रं लंघयथ, तत्र ॐॐ Jain Education in For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ श्री मौन एकादशी व्याख्यान किंचिदाश्चर्यमपश्यत् ! सोऽवचोत् स्वामिन्नस्यां यात्रायां समुद्रमध्ये अस्माकं धर्मचालनार्थ देवः कश्चिद्रपसर्ग चकाराविचलने चास्माकं तुष्टेन तेन डलयुगल द्वितयमदायि, तदेकं कुभकस्यास्माभिरुपनिन्ये । तेनापि मल्लिकन्यायाः कर्णयोः स्व करेण विन्यस्तं । सा च कन्या त्रिभुवनाश्चयभूता दृष्टेति श्रुत्वा तथैव द्तं प्रेषयामाम। तथा श्रावस्त्या नगर्या रुक्मिराजः सुबाहु नामिकायाः स्वदुहितुश्चातुर्मासिकमज्जनमहोत्सवे नगगे. चतुःपथनिवेशितमहामंडपे विभूत्या सज्जितां तां तत्रैवोपविष्टस्य पितुः पादवंदनार्थ भागता अंके निवेश्य तल्लावण्यमवलोकयन् व्याजहार यदुत भो वर्षधर ! दृष्ट ईदृशोऽन्यस्याः कस्यश्चिदपि कन्यायाः मज्जनकमहोत्मवोऽवोचदेव ! विदेहवरराजकन्यासक मज्जनमहोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्नते इत्युपश्रुत्य तथैव दूतं प्रेषयतिस्मेति । तथा अन्यदा मल्लिसत्क दिव्यकुडलयुग्म संघि विजघटे तत्संघटनार्थ कुभकेन राज्ञा सुवर्णकारा समादिष्टास्तथैव कर्तुमशक्तुवंतश्च नगर्याः निष्कासिता वाराणस्यां नगर्या शंखराजमाश्रिताः । भणिताश्चैते, तेन राज्ञा केन कारणेन कुभराजेन निष्कासिता यूयं ! तेऽभिदधुर्मल्लिकन्या सत्कविघटित कर्णकुडलसंधाना शकनेनेति । ततः कीदृशी सेति पृष्टेभ्यस्तेभ्यो मन्लिरूपम तथैव दतं प्राहिणोत। तथा कदाचिन्मल्ल्या मल्लदिनाभिधानोऽनुजो-भ्राता समां चित्रकश्चित्रयामास । तत्रैकेन चित्र Jain Education intePALI For Personal Private Use Only Mainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ श्री मौनएकादशी व्याख्यान १२॥ कम्यना लब्धिविशेषवता यवनिकांतरिताया मल्लिकन्यायाः पादांगुष्ठमुपलभ्य तदनुसारेण मल्लिसरशमेव तद्रपं निवर्तितं । ततश्च मल्लदिनकुमारः सांतःपुरश्चित्रसभायां प्रतिवेश । चित्राणि विचित्ररुपाण्यवलोकयन्मल्लिरूपं ददर्श । सामान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूताया अहमग्रतोऽविनयेनायत इति भावयन्परमब्रीडां जगाम । ततस्तद्वेत्री चित्रमिति न्यवेदयत्ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमज्ञापितवान । चित्रकर श्रणि तु ततस्तं मोचयामास तथापि मल्लदि. नकुमारः संदेशक छेदयित्वा तं निर्विषयमादिदेश । स च हस्तिनागपुरे अदीनशत्रगजमुपाश्रितस्ततो राजा तन्निर्गमकारणं प्रपच्छ । तेन च तथैव कथिते दूतं प्रहिणोति स्मेति । तया कदाचिच्चो. माभिधाना परिचाजिका मल्लिकाभवनं प्रविवेश । तां च न धर्म शौचं धर्म चोद्गारयंती मल्लिस्वामिनी निर्जिगाय निर्जिता न सती पा कुपिता कापील्यपुरे जितशत्रुगजमुपाश्रिता । भणितं च नरपतिना चोक्षे! बहन त्वं संचरस्यतोऽवाक्षीः काचिदस्मदंतः पुरंध्री सदृशी ? सा व्यजहार विदेहवरराजकन्यापेक्षया युष्मन्पुरंध्रयो लक्षांशेऽपि रुपसौभाग्यादिभिगुणै न वईते इति श्रुत्वा तथैव दूतं विसर्जितवानिति । एवमेते पडति दूताः कुभकं कन्यां याचितवन्तः । स च तानपद्वारेण निष्काशितवान् । दूतवचनाकर्णनाज्जातकोपाः परप्यविक्षेपेण मिथिला प्रति प्रतस्थिरे । आगच्छतश्चतानुपश्रत्य कुभक सबलवाहनो देशमीमांत गला रण रंगरसिकतया तान् प्रतीक्षमाणस्तस्थौ, आयातेषु तेषु लग्न ॥१२॥ Jain Education inte For Personal & Private Use Only Jrjainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ श्री मौनएकादशी व्याख्यान ॥ १३ ॥ Jain Education मायोधनं बहुत्वात् परवलस्य निहतकतिपयप्रधानपुरुष मतिनिशितशरशत जर्जरित जयकु जरमतिखरक्षुरप्रहारोद्भुत वाजिविसरविक्षिप्ताश्चवारमुत्तु 'गमत्तमतंगज तूर्णितवक्रि चक्रमृल्लून छत्रपतत्पताकं कांदिशीककातरं कुमराज सैन्यं भंगमगमत्ततोऽसौ निवृत्य रोधकसज्जः सन्नासामासे ततस्तज्जयोपायमलमभानमति व्याकुलमानसं जनकमवलोक्य मल्ली समाश्वासयंती समादिश यदुत भवते दीयते कन्येत्येवं प्रतिपादन पुरस्सरं प्रच्छन्न पुरूषप्रेषणोपायेन पुरि पार्थिवाः पडपि प्रवेश्यता । तथैव कृतं प्रवेशितास्ते पूर्वरचित गर्भगृहेषु मल्लिप्रतिमामवलोक्य च ते सेयं मल्लीरितिमन्यमानास्तद्रूपयौवन लावण्येषु मूर्छिता निर्निमेषदृष्ट्या तामेवावलोकयंतस्तिष्ठति स्म । ततो मल्ली तत्रा जगाम प्रतिमायाः पिधानं चापमसार ततस्तस्या गंधः सर्वादिमृतकं गंघादितिरिक्तो गंध उदधाव । ततस्ते, नासिकाः पिदधुः पराङमुखाश्च तस्थु मल्ली च तानेवमवादीत् किं नु भो भूपा यूयमपिहितनासिकाः पराङमुखीभूतास्ते, ऊचुर्गधेनाभिभूतत्वात्पुन साऽवोचत् यदि भो देवानां प्रियाः १ प्रतिदिनमति मनोज्ञाहारक कवलक्षेपेणैवंरुषः, पुद्गलपरिणामः प्रवत्ती, कीदृशः पुनरस्यौदारिकस्य शरीरस्य खेलवातपित शुक्रशोणितपूयाश्रवस्य दुरंतैश्वामनिःश्वासपूतिपुरीषपूर्णस्य चयापचयिकस्य शटनपतनविध्वंसनधर्मकस्य परिणामोभविष्यतीति । ततो मा यूयं मानुष्यक कामेषु सजत् । किं च = 'किंव तयं पम्हुट्ठे जं तत्थ ये मो जयंत पवरंमि । वुत्था समयनिबद्धादेना तं संभरह जाइति ॥" tional For Personal & Private Use Only ।। १३ ।। Page #15 -------------------------------------------------------------------------- ________________ श्री मौनएकादशी पर्व व्याख्यान ॥ १४ ॥ Jain Education मणि सर्वेषामुपजातिस्मरणमथ मल्लिरवादीदहं भो संसारभयात् प्रवजिष्यामि यूयं किं करिष्यथ पूर्वमप्येवं । ततो मल्लिखोचन यथैवं ततो गच्छन स्वस्व नगरेषु स्थापयत पुत्रान् राज्येषु ततः, प्रादुर्भवततिकमिति । तेऽपि तथैवेति प्रतिपेदिरे ततस्तान्मलो गृहीत्वा कुभकराजांतिकमा जगाम । तस्य तान् पादयोः पातयामास कुंभराजोऽपि तान् महता प्रमोदेनापूपुजत् स्वस्थानेषु विससर्जेति । मल्ली च सत्सरिक महादानानंतरं मार्गशीर्षशुक्लैकादश्यामष्टमभक्तेनाश्विनी नक्षत्रेऽष्टभिनंदि नंदिमित्रादिभिर्नागवंश्य कुमारैस्तथाबाह्यदर्पदा पुरुषाणां त्रिभिः शतैरभ्यंतरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रववाज | उत्पन्न केवलश्च तान् प्रब्राजितवानिति । प्रणम्य श्रीमद्रामेयं पाश्र्वयक्षादिपूजितम् 1 माहात्म्यं स्तौमि श्रीमौनैकादश्या गद्यपद्यभृत् ॥ १|| स्पष्टः । माहात्म्यं चेदं द्वारिकायां श्रीनेमिजिनः समवसृतः । उद्यानपालवाक्यतः श्रीकृष्णो मुदितः सर्व श्रयं नत्वेति देशनामशृणोत । यतः एगदिने जे देवा चवंति तेसि पि माणुसा थोवा । कत्तो मे मणुयभवो इति सुरवरो दुहिओ ॥१॥ एवं नरत्वं दुर्लभं जाना न प्रमादो विधेयः । यत : For Personal & Private Use Only ॥ १४ ॥ lainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ श्री मौन एकादशी व्याख्यान ॥ १५ ॥ ॥२॥ अन्नाण १ संसओ २ चेव मिच्छत्ताणं ३ तहेव य ' रागो ४ दोसो ५ महब्भंसो ६ धम्मम्मिय अणायरो ||७|| जोगाण दुप्पणिहाणं ८ पमाओ अट्ठ महा भवे 1 संसारुतारकामेण सव्वहा वज्जियoaओ इत्यष्ट प्रमादा हेयाः । इत्यादिधर्मदेशनां श्रुत्वा इन्द्रानुजः श्रीजगद्गुरुं प्राह - "राजकार्यव्यग्रेण या कथमत्र ं धर्मो विधीयते १ अतो वर्षवासनेषु एकं सारं दिवसं वद" भगवानुराच हे वत्स ! एवं हि मार्गस्य, मासे पक्षे सिते शुभा 1 एकादशी प्रयत्न, स्वया सेव्या पीताम्बर ॥१॥ अम्मिन् दिने वर्तमानचतुर्विंशतिकायां त्रयाणां जिनानां पञ्च कल्याणकानि जातानि । यतःअस्यां चक्रिपदं हित्वाऽग्रहीदर जिनो जन्म दीक्षां च सज्झानं, मल्ली ज्ञान व्रतम् | नमीश्वरः || १ || इत्थं पञ्च भरतेषु नियतं पञ्च पञ्च कल्याणकानि जायन्ते । एवं दशस्वपि क्षेत्र ेषु एकत्र मिलनात् पञ्चाशन्सङ्खययाऽर्हतां कल्याणकानि भवन्ति । त्रिकालविभेदतः सार्धशतं भवेत् । त्रिंशच्चतु विंशतिकामध्ये नवति जनानां तानि १५० ज्ञातव्यानि । अतोऽयं वासरः श्रेष्ठतरः श्रीनेमिजिनेश्वर For Personal & Private Use Only ॥ १५ ॥ Jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ श्री मौनएकादशी पर्व व्याख्यान प्रणीतं लोकोत्तरस्वरूपमयं चैकादशीवर्णनं निशम्य श्रीमुकुन्दो जिनं प्राह-"केनासौधनः प्राक् समाराधितः?" आप्तो हरिं प्रति सुव्रतश्रेष्ठिनः संबन्धं जगौ, तद्यथा धातकीखण्डे विजयपत्तने राज्ञा दत्तसंमान इभ्यपङ्क्तिपुरोगः सूरश्रेष्ठयभूत् । तस्य सुशीला मूग्मती कान्ता । एकदेभ्यः सुखसुप्तो निद्रान्ते इत्यचिन्तयत्-"प्राकपुण्यपचेलिमभरेण सौख्यसमनुगतवासरान् गमयामि, परं प्रेत्यहितावहं नकिश्चित्करोमि, तद्विना सर्व निरर्थकं" | चिन्तयतीति श्रेष्ठीशे मानण्डोदयोऽभवत् । प्रातः श्रीगुरु वन्दितु प्रययौ । गुरुभिर्धर्मदेशना प्रारब्धा- . आलस्स १ मोह २ वन्ना ३ थंभा ४ कोहा ५ पमाय ६ किविणत्ता ७। भय ८ सोगा ९ अन्नाणा १० वक्खेव ११ कुरुहणा १२ रमणा १३ ॥१॥ इति त्रयोदश काठिया (कष्टा) स्त्याज्याः । ये न त्यजन्ति ते नरकं प्राप्नुवन्ति । यतः पणकोदि अडसय (ट्ठि) लक्खा नवनवइसहस्सपंचसया । चुलसी अहोय नरए अपइट्ठाणम्मि (से) वाही ॥१॥ हे इभ्येश ! श्वभ्रादिदुःखत्यागार्थ नित्यं धर्मो विधेयः । अचिन्त्यो महिमा पुण्यस्य । यतः भरहे य के जीवा मिच्छादिट्ठी य भद्दवा भावा । ते मरिऊण नवमे वरिसम्मि हुति केवलिणो ॥१॥ ॥१६॥ Jain EducationPSonal For Personal Private Use Only naw.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ श्रीमान एकादशी पर्व व्याख्यान - सुलभबोधिनां न किमपि दुकरं । इति निशम्य श्रेष्ठी स्माह-"गृहकर्मरतेन मया नित्यं धर्म कर्तु नी शक्यते, तस्मादकवासरं व्रत, यस्मिन् दिने आराधिते सांवत्सरिकपुण्यमाप्यते" ततो गुरुरगृणात-"मार्गशीर्षस्यैकादशी सितामष्टप्रहरपौषघोषवासन सावधवाग्रोधेन मोनेन चाराधय, मासेष्वेकादशस्वपि विधिवत्तपसि पूर्णे सति मुदोद्यापनं विधेहि” । तदाकण्यॆकादशीव्रतं परिकरयुतेन श्रेष्ठिनाऽङ्गीचक्रे । अथोद्यापनं व्रते पूर्णे विधिना विदधे । ततस्तस्य पञ्चदशेऽसि सहसा शूलमुत्पन्नं । तद्रोगेण पञ्चत्वं प्राप्य सुरलोके सुगेऽजनि । तत्रार कल्पे एकविंशतिसागरोपमायुष्फ परिपाल्य ततश्च्युत्वा इह भरते सोरिपुरे समृद्धदत्त श्रेष्ठयभवत् , तस्य प्रीतिमती पत्नी. तम्याः कुशावधातरत । ततो गर्भमहिम्ना वृतं गृहामि, अणुव्रतमहाव्रतधारकानशनादिभिःपूजयामि, सवसंमारिजीवान व्रतसंपृक्तान विदधामि, गीतनृत्यवादिबवार्ताविनोदेपु सम्यग्व्रतपालकगुणान् शृणोमि" इत्यादि, दोहदेषु संपूर्णेषु ममये रूपलावण्यमंयुतं तनयमसूत । एतस्य नालक्षेपार्थ भुवि खातायां निधानं प्रकटीचभूत्र, महोत्सवेन सव्रताभिधानं चक्र । क्रमादभ्यस्ताः सकलाः कलाः । यौवने पित्रकादशकुमारीभिः सह पाणिपीडनमहो विदध । अन्यदा पितरि त्रिदिवं गते एकादशस्वर्णकाटिस्वामी स सुव्रतोऽभूत । एकदा श्रीपूज्यवन्दनार्थ गतः । अत्र श्रीगुरुवर्णनं, तद्यथा-स्मरशर (५) मितसमितिभिः समितः, समय (३) मेयगुप्तिर्मिगुप्तः, सुमेरुनेत्र (२५) प्रमितभावना. भावितस्वान्तः, पञ्चमहायममहाभारोद्वहने धुरीणः, दिविज मनु जतिर्यग्योनिजात्मजजनित-भैरवोपमर्गवगैर ॥१७॥ Jain Education Inter! ! For Personal Private Use Only wwjainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ श्री मोनएकादशी व्याख्यान ॥१८॥ प्यरीणः, द्वाविंशतिपरीषहप्रतिपक्षचमृजेता, तरणितुरगनेत्र (२७) प्रमितगुणगरिष्ठविशिष्ठतरमुनिनिकरनेता, पञ्चविधाचारनिरतिचारचरणनिरतः, प्राकृतजनमृ विधाननिदानविषयग्रामविरतः, द्रीकृतत्रिभुवननिवासिजनप्रेष्यताविधानप्रसर्पदपंप्रसरकुसुमशरविकारः, सम्यगवगतश्रीमदाहतमतसम्मतसूक्ष्मतरविचारसकलभव. सिद्धिकलोकहृदयंगमः, सुसंयतपश्चप्रमिततरलतरकरणतुरंगमः, निजशुद्धादेशदेशनानि शितभव्यजन्तुजातजीवितभृतश्रीमत्सम्यग्दर्शननिर्नाशनप्रत्यलमिथ्यादर्शनोग्रगरलः, दुर्जनदुर्वचनरचनाप्रचण्डवात्याविसपणेऽप्यतरलः, क्षमामार्दवावमुक्तिप्रभृतिदिग्भेदश्रीमच्छमणधर्मसमाराधनसावधानहृदयसदनद्रोत्सारितशल्यभूतनन्दभेदनिदानः, नवविधश्रीमद्ब्रह्मचर्यगुप्तिसम्यक संरक्षणकपरायणः, दुष्कर्मदैत्यसमुदायविध्वंसने नारायणः, द्रपरत्यक्तविचिकित्सारत्यरतिभीतिहास्यः, चन्दनचर्चकच्छेदकजनयुग्मसमानमनोविलासः, सर्वथा निर्ममतया निराशीकृतशोकः, निजनिरुपमवचनकलारजितसकललोकः, सकलश्रीमदाहतागमपारयायी, जिणगणधरममनुचीर्णसम्यग्मार्गानुयायी, इहलोकपरलोकनिश्रितः, निखिलचराचरजन्तुजातविहितमानापमानप्रशंसननिन्दनलाभालामसुखदुःखप्रमुखेष्वपि समानमानसः, निजानुपमश्रीमदार्हतमतस्थापनकौशलसहसदीधितिस मुदयनिवृत्तप्रचारीकृतसमस्तदुर्मतितामसः, अप्रशस्ताश्रवद्वारनिरोधकः, बहलभव्यजनसमाज बोधकः, परित्यक्तवसु (८) विधमदः, तिग्मरीचिःप्रमिततपोभेदभषज्यक्रियाप्रतिक्रियमाणदुर्भेद्यढुष्टकर्मगदः, पश्चविधस्वाध्यायविधिविधानविधापनसावधानः, सकलजगज्जन्तुजातवितीयमाणामयदानः, पारावार इन १८॥ Jain Education inte all For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ श्री मौनएकादशी व्याख्यान गम्भीरः, मन्दरमहीधर इव धीरः, शङ्ख इव निरञ्जनः, अज्ञानतिमिरावृत्तान्तरनयनजनतावितीर्णतदुद्घा. टनप्रत्यलतद्विमलताहेतुपरमज्ञानाञ्जनः, कूर्म इव गुप्तेन्द्रियः, समामादिनमोहमहामहीपतिविजयः, भारण्डविहङ्गम इवाप्रमत्तः, पुष्करपत्रमिव निरुपलेपचित्तः, सहस्रांशुग्वि दीप्ततेजाः, गगद्वेषमहामल्लविदलनविषय. प्रयक्तमहौजाः, सोम इव सौम्यतागुणगरिष्ठः, सकलसाधुजनप्रकृष्टः, पश्चानन इव दुष्प्रधणीयः, सकलजनाभिगमनीयः, कुञ्जर इव शौण्डीर्यगुणोपेतः, सकलदोषपोषव्यपेतः, वृषभ इव जातस्थामा, बहुवादिवि. जयप्रवर्धितधामा, पारावारवारिवद्विशुदयः, मंमारकागगारमोहमहाचरटनिरुद्धतनुभृत्वाने विहितादयः, गगनमिन निगलम्बः, महानन्दमहानगरसरणिप्रवृत्तिविषये विनिमुक्तविलम्बः, शून्यनिकेतनमिव निष्प्रतिकर्माङ्गः, परकृतनिल यस्थितियथा भुजङ्गः, परित्यक्तसकल पांसारिकसंबन्धः, पवन इव निष्प्रतिबन्धः, जीव इवाप्रतिहतगतिः, श्रीमज्जिनप्रवचनानुसारमतिः, विहङ्गम इव सर्वतो विप्रयुक्तः, किंबहुना ? श्रीमदनूचानसमुचित ज्ञानममायुक्तः श्रीमान धर्मघोषनामागुरुः स्वर्गतरुग्वि जङ्गमः समवासार्कीन् । तत्रावनिप्रदेशे सुबताभिधान इभ्यपतिनिजसुकृनपुञ्जमिव मूर्तिमन्तं प्रकटीभृतं श्रीगुरु निरीक्ष्य स्वं धन्यमभिमन्यमानः ससंभ्रमं समुत्याय सविनयं विधिवदभिवन्दितबान इति । अथातः सकलमव्यजनमनः प्रमोदमेदुरताविधानसावधाना कायिकवाचिकमानसिककर्म कदम्बकबहुभवोपार्जित शुभेतरकर्मकलापमहामहीरुहममूलनिर्मूलनप्रयमप्रावृषेण्यमजलजलजलधरवृष्टिप्रकृष्टवृद्धिप्रापितबहुल - मलिलसमूहतारकजनदुगकलनीयशेवलिनीमहाप्र Jain Education Inter! For Personal & Private Use Only E lainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ श्री मौन एकादशी पर्व व्याख्यान २ . ॥ PROPORONOMMON वाहप्रतिमितधारिणी सकल श्रोतृजनश्रवण पवित्रीकरणमन्त्रमयमहाविद्यामयीं संयोगवियोगादिजिनमतमहादुःखोर्मिमालाममाकुलमहासाहसिकजनदुगकलनीयदुरन्तसंसारपारावारतारणतीप्रतिरूपां चतुरशीतिलक्षजन्तुयोनिपरिभ्रमणकांदिशीकजनमहानिवेदजननवाचं विशेषतः पञ्चपर्वाराधनफला देशनां निशम्य सुव्रतश्रेष्ठी जातिस्मृति ललौ। ततो गुरु स्माह-हे पूज्य ! मया प्राच्यभवे एकादशीतपश्चक्रे तत्प्रभावेणारणकल्पं प्राप्यात्रैकादशस्वर्णको टीनां प्रभुः प्रथितः। अथ किं सुकृतं कुर्वे ? यदनल्पफलं भवेत् ?" गुरुः प्राह-"येन सौख्यं लब्धं तदेव व्रतं त्वं भज, येन निरामयो देहो जातस्तदोषधं पुनः पुनः सेव्यं । यतः विधिना मार्गशीर्षस्यैकादशीधर्ममाचरेत । यदेकादशभिर्वरचिरात्स शिवं भजेत् ॥१॥ ___ ततः सभार्यः श्रेष्ठी तत्तपः स्वीचकार । अन्यदेभ्यः सपरिकरोऽहोरात्र पौषधं चक्र एकादश्यां ज्ञात. वृत्तान्तास्तस्करा रात्री समेयुः, तेगहमध्ये धनं पुजीकृतं, यावद्ग्रन्थि बवा पलायन्ति तावत्ते शासनदेव्या स्तम्भिताः, प्रातर्दुर्गपालेन रष्टवा दृढं बद्धा राज्ञः पुरो निन्यिरे । भूपो हननार्थमादिष्टवान् । प्रातः श्रेष्ठी पौषधं पारयित्वा धनं घनं प्राभृतं कृत्वा तान् दस्यूनमोचयत् - "हे भूप ! ममौकसः कर्मकरा इमे व्यस्त पृथक् पृथक् पतितमभितो धनरत्नादिकमेभिगृहमध्यत एकीकृन्य न्यन्तं, पादयोलुठतः सङ्घट्टनं निषेधितं, अतो मदीयभृत्या अमी न वधाहाः" । इति श्रुत्वा पौराः श्रेष्ठिनः प्रशंसां चक्र : । तदनु श्रेष्ठी पारणकं ।। २०॥ Jain Education In d nal For Personal Private Use Only ww.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ श्री मौनएकादशी पर्व व्याख्यान ॥ २१ ॥ Jain Education Inter चकार । पुनरेकादश्यां श्रेष्ठी पौषधमगृहीत्, रात्रौ दाववत्पुरे समग्रे वह्निः प्राज्वलत् । सर्वे जना नश्यन्तः कान्दिशीका जगुः- हे श्रेष्ठिन् ! जैनमते पाकाराणि व्रतानि सन्ति" इति प्रोक्तोऽपि व्रतभङ्गभयात् क्वचिनानश्यत् । श्रेष्ठिनो गृह-वार- हट्टादीनि न भस्मीबभूवुः । जलधौ द्वीपवत्तद्गृहाणि वीक्ष्य निखिला नागरास्तद्व्रतं प्रशशंसुः । ततः पूर्णे व्रते एकादशैकादश वस्तूनि संमील्य महदुद्यापनं विधाय सङ्घपूजादिसप्तक्षेत्रेषु द्रव्यं वपन जनुः कृतार्थमकरोत् । तस्य चैकादशीपुण्यादामा एकादशाभवन् 1 दश दश पुत्राः पुत्रपश्चैकैकाश्च प्रतिस्त्रियम् ॥ १ ॥ एकदा चतुर्ज्ञानधरो विजय शेखसूरिस्तत्र समागात्, तदुक्तवैराग्यवाण्या प्रबुद्धः श्रेष्ठो सभार्यः पुत्रेषु गृहभारं न्यस्यातुच्छंरुत्सवैः सर्वविरतिमग्रहीत् । निरतिचारं चारित्रं पालयन् स द्वादशाङ्गीं पपाठ । तथाषाण्मासिकं तपश्चैकं, चतुर्मास्याश्चतुष्टयम् । सोऽष्टमानां शतं षष्ठ- तपसां दे शतेऽकरोत् ॥ १ ॥ तत्पत्न्य एकादशापि मासस्य संलेखनां कृत्वा केवलज्ञानेन मुक्तिमाददिरे । अन्येकादश्यां मौनसंश्रिते सुव्रते एकस्य माधोः कर्णे तीव्र वेदना समभूत् । इतश्च मिथ्यादृग्व्यन्तरसुर एकः सुव्रतमुनिं चालतु तत्साधो ऽवतीर्य रात्रौ वेदनामकरोत् । अथ सुत्रतं प्रति स साधुरबक - "श्राद्धनिकेतनं गत्वा ईदृङ For Personal & Private Use Only ||२१|| wjainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ - - श्री मौनएकादशी - पर्व व्याख्यान मदीयाङ्गस्वरुपं कथय, यथा मम चिकित्सां कारयेत्" । सुव्रतो दध्यो-"अधोपाश्रयाद् बहिर्गमनं मया निषिद्ध, मौनं च कृतं, तत्कथं गृहस्थ पमीपे गच्छामि ?" इति चिन्तयन्तं सुव्रतानगारं प्रति सकोपाटोपः स वदन् धर्मध्वजेन निर्दयमताडयत्-"नास्य महात्मनो दोषः, किं तु ममैव, यस्मादहं चिकित्सां न कार यामि" इत्यादि लोकोत्तरध्यानारूढं निश्चल सुरगिरिवदकम्प्यस्वरूपं तं मत्वा स सुरः स्थिरो बभूव । सुव्रत. माधुर्भावना मावयन् लोकालोकप्रकाशकं केवलज्ञानं प्रपेदे । तदाऽऽसन्ननिर्जराः पश्चमज्ञानोत्सवं चक्रः । चामीकराम्भोजे स्थित्वा दयामयं धर्ममवदत् बहून् भव्यान् पृथ्व्यां विहरन प्रबोधयन् प्रान्ते संलेखनां विधाय सिद्धिसुखं समापेनि ॥ इति नेमिमुखादेकादशीमाहात्म्यमुज्ज्वलम् । आकर्ण्य पौरप्तहितो हरिराराधयत् स्वयम् ॥ १ ॥ इत्यमाराधयन्त्येनां, यथाशक्ति यथाविधि । ते भुक्त्वा स्वर्गसौख्यानि, लभन्ते शिवसंपदम् ॥ २॥ ॥२२॥ -ALAMAU ॥२२॥ श्री मौनएकादशी पर्व-व्याख्यान समाप्तः Jain Education in ज that For Personal & Private Use Only Mmmm.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ # मेरुत्रयोदशी-कथा छ मेरुत्रयोदशी कथा ॥२३॥ - - - - रचयिता - जैनरत्नव्याख्यानवाचस्पति स्व. पू. आचार्य श्रीमद्विजय * लब्धिसूरीश्वरजी महाराज * ( अनुष्टुभ् ) नाभेयाय नमस्तस्मै विघ्ननाशकराय यम् । नत्वा निर्विघ्नकल्याणा जग्मुमुक्तिपदं जनाः॥१॥ श्रीचिन्तामणिपाश्वत-मीडरस्थं नमाम्यहम् । यस्यदर्शनमात्रेण मयोऽप्यमरतांब्रजेत् ॥ २ ॥ तीर्थस्यास्य प्रणेत्र में श्रीवीराय नमो नमः । यदाज्ञा हृदये कृत्वा विघ्नपारङ्गता न के ? ॥ ३ ॥ कथा मेरुत्रयोदश्या भव्यानां सुखहेतवे । लिख्यते पद्यरूपेयं पूर्वगद्यानसारतः ॥ ४॥ माघकृष्णत्रयोदश्या माहात्म्यं वर्णितं यथा । श्रीवीरगौतमाग्रे त- दस्माभिरपि लिख्यते ॥ ५ ॥ श्रीनामेयाजितप्रचो-रन्तरे गृहिधर्मयुक । अनन्तवीर्यराजा ऽभू - दयोध्यायां सुखाकरः ॥ ६ ॥ इस्त्यश्वरथपत्तीनां नायकः सुखदायकः । स्त्रीणां पश्चशती जज्ञे तस्य रूपमनोहताम् ॥ ७॥ 1॥२३॥ Jain Education Intetalal For Personal Private Use Only Page #25 -------------------------------------------------------------------------- ________________ मेस्त्रयोदर्श कथा ॥२४॥ त सु प्रियमती नाम्ना पट्टराज्ञी चमावति । तारास्वन्तर्गतश्चन्द्रो यथा काशे तथा गहे ॥ ८ ॥ तस्य धनञ्जयो नाम मन्त्री बुद्धि विशारदः । नीतिरीतिषु विज्ञोऽस्ति राजकार्येषु दत्तम् ॥ ९ ॥ सर्वथास्ति सुखी राजा पर सूनोरभावतः । दुःखिनं मन्यते स स्वं मृताऽभावे कुतः सुखम् ॥ १० ॥ सुशोच स कथं भावी विना पुत्रं प्रजागणः । मयि परगति प्राप्ते को धाताऽस्य भविष्यति ॥ ११ ॥ पश्चादचिन्तयद् राजा सर्व धर्मप्रभावतः । भव्यं भवति भव्यानां तत्तं कुर्वे निरन्तरम् ॥ १२ ॥ देवपूजागुरूपास्ति-स्वाध्यायःसंयमस्तपः । क्रियते भक्तियुक्तेन तेन पुत्रफलेच्छया ॥ १३ ॥ तस्मिन्नवसरे कोपि कोणकाहूवो महामुनिः । पट्टराज्ञीगहे प्राप्तः प्रासुकाहारहेतवे ॥ १४ ॥ नत्वा तच नृपो राजी पुत्रप्रश्नं प्रचक्रतुः । नाथाऽऽवयोः सुतो नास्ति भावी किं सोऽथवा नहि ? ॥१५॥ उक्तवान् स मुनिर्धन्यो युज्यते गुणिनां नहि । ज्योतिष्कादि निमित्तं तु वदित परयोगिनां ॥ १६ ॥ अत्यन्तं प्रार्थितः सन्सोऽभाषिष्ट मुनिपुङ्गवः । दयां कृत्वा दयालुा पगुः पुत्रो भविष्यति ।। १७ ॥ आहारं स गृहित्वागात्ततस्ताम्यां विचारितम् । अपुत्रात्पुत्रकः पङ्गुरपि भाव्यति सौख्यकृत ॥ १८ ॥ अत्रान्तरे गर्भविवर्द्धिताङ्गाः, राज्ञी चभृवाऽऽहित धर्मरक्षा । तयाथ पुणे समये प्रसूतः पद्भ्यां विद्दीनस्तनुजोऽतिदीनः ।। १९ ॥ (उपजाति) जातहण राज्ञाऽस्य महान् जन्मोत्सवः कृतः । भोजयित्वा कुटुम्ब स्वं तद्दिनाद् द्वादशेऽहनि ॥ २० ॥ IN ||२४॥ JainEducation Inted For Personal Private Use Only Page #26 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा नाम्न पिङ्गलरायोऽस्तु स्वजनानां समक्षनः । इत्युक्त्वा कृत सत्कारान स्वजनान् विससर्जसः ॥२१॥(युग्मम्) पिता राक्ष तं यत्ना-दन्तःपुरे हि पिङ्गलम् । लोकाः पृच्छन्ति तद्वीजं कल्पितं स नदावदत् ॥ २२ ॥ रूपेण जितकन्दर्पः कुमारोऽस्ति महामनाः । विमेमि दृष्टिदोषागो न प्रादुष्क्रियते ततः ।। २३ ॥ सर्वस्मिन्नगरे 'तेन कथनेनाति विस्तृता । किं वदन्ती कुमारोऽयमतिरूपशिरोमिणीः । २४ ॥ क्रमेण ववृधे सूनू राशीनृपमनोरथैः । यथा फलप्रदो वृक्षो विहगाना मनोरथैः ॥ २५ ॥ अयोध्यातस्तदा दरे मगादशतयोजने । देशो मलयनामाम्ति तत्र ब्रह्मपुरं पुरम् ॥ २६ ॥ तत्र काश्यपगोत्रीयो राजा शतस्थोऽभवत । इन्दुनत्यभवत्तस्य पट्टगझी मनोहरा ॥ २७ ॥ तत्कुक्षिसंभवा नाम्नाऽतिगुणा गुणसुन्दरी । जाताऽतिशयलावण्या सौभाग्यस्य निकेतनम् ॥२८॥ पित्रोतिप्रिया सा यदन्यमनोरभावतः । वरयोग्यां पिता दृष्टवा विवाहचिन्तनं व्यधात ॥२९॥ अयोग्या मिलिताः सर्वे वश्चिन्तां तदाकरोत् । किं कर्त्तव्यं मया हा हा ! पुत्रिकायाः कृतेऽधुना ॥ ३०॥ तदा नगरवास्तव्याः शकटानि क्रयाणकः । भृत्वा व्यापारिणश्चेलु नानादेशान्तरं प्रति ॥३१॥ राजा बमाण लोकान्वो यदि योग्यो वरो मिलेत । सम्बन्धस्तु तदाकार्यस्तथेति प्रतिपेदिरे ॥ ३२॥ भ्रमद्भिस्तैस्तु संप्राप्याऽयोध्या नाम्ना महापुरी । क्रयाणकानि विक्रीय महद् द्रव्यमजीजनत् ॥३३॥ तत्रत्यान्यन्यवस्तूनि लान्या गमनतत्पराः । जाता पदा स्मृतं राज्ञः सम्मान्यं वचनं तदा ॥ ३४॥ DMC Jain Education I I XL For Personal & Private Use Only PATrainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा किंवदन्या श्रुतो यत्तै राजपुत्रोऽतिरूपभाक् । अत्रव्योऽम्तीति दातव्या तदस्मै गुणसुन्दरी ॥ ३५ ॥ वितन्येति विचारं ते ययू राजसभान्तरम् । ददुः पिङ्गलरायाय स्वस्वामिशुभपुत्रिकाम् ॥ ३६ ॥ शुल्कादिकं विमुच्याथ राज्ञासत्कारिता अति । ततस्ते हर्षिता सन्तश्चेलु स्वनगरं प्रति ।। ३७ ।। ब्रह्मपुरनरेन्द्रस्य पुरः पथिरे गुणान् । तस्य पिङ्गलरायस्य यथा श्रुत्वा जहर्ष सः ॥ ३८ ॥ विवाहाहा स दृष्टवा तां प्रेषयामास याजनान् । कुमाराकरणाय स्थान प्राप्ताऽयोध्यापुरी च तैः ॥ ३९ ॥ प्रोचुरनन्तवीयन्ते विवाहममयोऽधुना । प्रेषयतु भावान् पुत्रं तदर्थ वयमागताः॥४०॥ श्र त्वेत्युद्विग्नचित्तःसन ययावन्तःपुरं नृपः । राज्ञी प्रधानयोरग्रे पृष्टवान् क्रियते किमु ॥४१॥ पंगुनों वर्तते पुत्रः प्रेष्यते स कथं बहिः । कन्यां प्रदास्यते कोवा पङ्गवे गुणशालिनीम् ॥ ४२ ॥ मन्त्रयित्वा बभाणाथ मन्त्री बुद्धिविशारदः । आहूय सेवकाँस्तान्न कुमागे वर्ततेऽत्र भोः !!! ४३ ॥ योजनद्विशते दूरे मातुलस्य गृहेऽस्ति सः । मोहिनी (मुहनी) पत्तने तस्मान्नेदानी तद्भविष्यति ।। ४४ ।। पश्चाद्विज्ञापयिष्यामो विवाहसमयं वयम् । श्रुत्वेति जगदुहे हो! स्वामिन् ! रेऽस्ति तत्पुरम् ॥ ४५ ॥ लग्नं निर्धार्य दातव्यमागन्तव्यं नथा स्वयम् । सेवकानां वचः श्रत्वा लग्न निर्धारितं तदा ॥ ४६ ।। मासपोडशकान्तरं लग्नं लात्वा गतास्ततः । सेवका मलयं वृत्तं नृपं सर्वमचीकथन् ॥४७॥ पश्चादनन्तवीर्योऽपि चिन्तातुरो व्यचारयत । उपायः कोऽत्र कर्तव्यः कालस्य त्वरिता गतिः॥४८॥ Jain Education inte For Personal Private Use Only KHAmjainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा मन्त्री नृपस्तथा राज्ञी सचिन्ता नैव लेभिरे । उपायान यावता तावन् मुनिपञ्चशतीयुतः॥४९॥ चतुर्बानधरो नाम्नाऽऽजगाम गाङ्गिलोमुनिः । शुद्धे वने स्थितश्वाम्य नगरस्य महामनाः ॥ ५० ॥ वनपालमुखाच्छ वा हयतिहृष्टो नृपोऽजनि । तुष्टिदानं ततो दवा हस्त्यश्वरथपत्ति युक् ।। ५१ ।। महामहोत्सवेनैव मुनिपावमियाय सः । वन्दनं मुनये दत्वा यथास्थाने म तस्थिवान् [चतुर्भिक] ।। ५२।। मभ्यानामपकाराय परोपकृतिकर्मठः । मनिर्मधुग्या वाचा प्रारंभे धर्मदेशनाम् ॥ ५३ ॥ चातुर्गतिकसंसारे मानुष्यमतिदुर्लभम् । चिन्तारत्नमिव प्राप्य मुढेहा ! हार्यते मुधा ॥ ५४॥ देवता विषयासक्ता नारका दुःखविडवलाः । ज्ञानहीनाश्व तियञ्चो धर्मयोग्या हि मानवाः ॥ ५५ ॥ यस्मिन्नम्ति दयावास इन्द्रियदमनं तथा । मत्यवाग विघते तस्मिन धर्मभावोऽस्ति शाश्चतः ॥ ५६ ॥ दया धर्भजनन्यस्ति दयाधर्मस्य पालिकाः । पुण्यवृद्धिकरी लोके दयेकान्तसुखप्रदा ।। ५७ ।। धर्मस्य जननी हत्वा दयां यो धर्ममिच्छति । म मूर्खस्तु विना वीज मस्यभावं समीहते ॥ ५८ । श्री धर्मस्य दयामूलं रक्षितं सश्चितं तथा । वर्द्धितं सुखछायाकृन् तथा मोशफलप्रदम् ।। ५६ ।। यम्यचित्तं दयाशून्यं प्रस्तरं तत्त प्रोच्यते । नाशाय धर्मरत्नस्य सदैव तस्य तत्परम् ॥ ६ ॥ दयाहीना न शोभन्ते राज्यश्चन्दं विनायथा । धोरान्धकारभग्नास्ते दुःखिनःम्युः पदे पदे ।। ६१ ।। दयां कुर्वन्ति ये लोकाः प्राप्नुवन्ति सुखानि ते । कुष्टादिरोगमुक्ताःस्युनरा हिंसाप्रभावतः ।। ६२ ।। 6॥२७॥ Jain Education Intem For Personal Private Use Only Grainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ मेरुत्रयोदशी कथा ॥ २८ ॥ Jain Education Innal ६३ ॥ ६४ ॥ ६५ || हिंसावृक्षस्य पुष्याणि रोगास्यस् तनुदाहकाः । चिन्ताच्छाया भवेत्तस्य फलन्तु श्वभ्रयातना ।। विविधान् विपयस्त्यक्त्वेन्द्रियाणां दमनं कुरु । दमितै श्वेन्द्रियैः किं भो न प्राप्तं स्वयका भुवि ॥ विषये च विषे भेदो यकारेण महान कृतः । आधाद्भवे भवे मृत्युः परस्माज्जायते नवा || विषयासक्तचित्तैस्तु नरैर्यल्लभ्यते सुखम् । तदनन्तगुणं दुःखं प्राप्यते विषयैहिं तैः ॥ ६६ ॥ धर्मामृतरसं त्यक्त्वा मुढा विषयजं रसम् । विषं पिबन्ति ये लोके तेषां मृत्युः पदे पदे ।। ६७ ।। पाथोभिः सरितस्याच्चेत् तृप्तिभाक् सागरस्तदा । विषयेः प्राणिनस्तृप्ता भवेयुर्नात्र संशयः ॥ ६८ ॥ अनन्तजन्मजै भर्गेनायं तृप्तो भवेज्जनः । किमेक जन्मजैर्भोगैरयं तृप्तिं गमिष्यति ।। ६९ ।। विषयार्थं विमुद्धात्मा खिद्यतेऽत्र मुहुर्मुहुः । परत्र लभते दुःखं यत्तदन्तो न विद्यते ॥ ७० ॥ विषयामि लुब्धाम यातनाः स्युरनेकशः । छेदनं भेदनं श्वभ्रे पचनं मरणं तथा ।। ७१ ॥ त्यजन्तु विषयल्लोका! मुक्तिमार्गान्तरायकान् । यदीप्सा मोक्षमौख्यस्य वर्त्तते हृदयेषु वः ॥ ७२ ॥ याता यान्ति यास्यन्ति श्रीमती पञ्चमीं गतिम् । ते सर्वे विषयांस्त्यक्त्वा भोगिनोऽधोगतिं गताः । ७३ ।। मत्यं वाच्यं वचो नित्यं शुभा येन गतिभवेत् । असत्यवादिनो यान्ति वसुवचारकों गतिम् ।। ७४ ॥ सर्वपापाद महत्पापं भवत्यसत्यवादिनाम् । यतोऽन्यपापादल्पः स्यानाशोऽसत्यादु विशेषतः ।। ७५ ।। स्वर्गं लभेत मोक्षं वा सत्यवाचः प्रभावतः । कालिकाचार्यवल्लोकः सत्ये सर्वे प्रतिष्ठितम् ॥ ७६ ॥ For Personal & Private Use Only ॥ २८ ॥ Www.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा ॥२१॥ सत्यमेव परमं तत्त्वं सत्यं सौख्यकरं नृणाम् । जिवाया भूषणं सत्यं तम्मान सत्ये मनःकुरु ॥ ७७ ॥ पूर्वोक्तधर्मकृत्यानि कर्तव्यानि मचे तनः । इह लौकिककार्याणि कुर्वन्ति रासमा अपि ।। ७८ ॥ अहो। कष्टमहो कष्टं मोहेनान्धीकृतं जगत । आ दीप्ते जीव लोकेऽत्र म्रियते कथमन्यथा ॥ ७8 ।। यथात्र मन्यते बालो लालापानं पिवन पयः । तथा दुःखमयी मयां दुःखं प्रान्त्या सुखं भवेत् ।। ८० ॥ बुध्यसे न कथं जीव ! संसारे दःखदायक । अग्घट्टघटीवात्र भ्रामितः पापकर्मभिः ।। ८१ ॥ कथं त्वं खिद्यसे लोके दृष्ट्वान्यजन मंङ्गताम् । लक्ष्मी कुरु तदा धर्म यदि त्वं ताः समीहसे ।। १२ ।। धर्मः सर्वद्धिदो लोके धर्मोमुक्तिफलप्रदः । धर्म एव मखा सत्यम्तस्माद्धर्म समाचर ! ॥ ८३ ।। दानशीलतपो भावे श्चतुर्धा धर्म उच्यते । कर्तव्यो विधिना लोकरात्मज्ञानसुखेच्छुभिः ।। ८४ ।। अभयाद्धि परं दानं न भृतं न भविष्यति । तस्मात्तदेव कृत्वा त्वं सदात्र निर्भयो भव ।। ८५ ।। तद्दनं द्विविधं प्रोक्तं द्रव्यभाव विभेदतः । प्राणदानाद्भवेदाचं ज्ञानदानात्तथेतरत् ।। ८६ ॥ आद्यादल्पो निरोधःम्यान मृत्योःपरात्मदेव च । ज्ञानदानेन तल्लोकान विहीनान्मृत्युतः कुरु ॥ ८७ ।। जन्तून हि नियमाणाँस्त्वं रक्षयित्वा सुखी भव । परम्मै यो दिशेत सौख्यं तेन म्वः क्रियते सुखी ।। ८८ ॥ ब्रह्मचर्य महल्लोके गीतं श्रीजिनपुङ्गवैः । यस्य प्रभावतो लेमेऽनेके मुक्तिपदं परम् ॥ ८९ ।। शीलमेवोत्तमं वित्तं शीलं पापप्रणाशकम् । शीलं मौख्यकरं लोके शीलं दुर्गतिवारकम् ॥ १०॥ ॥२६॥ Jain Education in anal For Personal & Private Use Only I w .jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ मेस्त्रयो- दशी कथा कर्येन्धनं तपैः कर्तु पार्वते भस्मसात् क्षणात् । तत्तपः कुरुतां प्राणिन् यदिप्सा मोक्षशर्मणः ॥ ११॥ तपोजलेन शुध्यन्ति मलिनाःप्राणिनोऽपिहि । ज्ञातं दृहप्रहार्यत्र तस्मात्तेनापि शुध्यताम् ।। ९२ ॥ भावनाभिर्भवेद्भावः सुन्दरस्तेन ता वराः क्रमशो द्वादशाग्रा भो दत्तचितैनिशम्यताम् ।। १३॥ वज्रसारशरीराये ते ग्रस्ता कालरक्षमा । ये सैवार्तशरीराःस्युनरास्तेषां तु का कथा ॥६४ ॥ अथ प्रथमाऽनित्यभावनापयोमग्नौतुवल्लोको विषयं सेवते सदा । उत्क्षिप्तलकुटं नैव मृत्यु पश्यति मूर्खराट || ६५ ॥ वर्षानदीपयःपूरतरङ्गमदृशं वपुः । वायुहतध्वजोयाहक जीवनं चपलं तथा ॥१६॥ अब्धिकल्लोललावण्यं यौवनं हस्तिकर्णवत । क्षणिकाः सर्वसंयोगा वियोगान्तै कलक्षणाः ॥ ९७ ।। विबुध्याऽनित्यतामे सर्वभावेषु सर्वदा । अत्यन्तेष्टवियोगेपि नैव शोच्यं कदाचन ॥ ९८ ॥ वस्तुस्वरूपमृढात्मा नित्यत्वग्रहकारकः । घटमात्रेऽपि भग्नेऽत्र शोचति हा मुहुमहुः ॥ ९९ ।। अथ द्वितीयाऽशरणभावनाचक्री बली हली लोके शकादीन्द्रगणस्तथा । सर्वे कालमुखं जग्मुर्न कश्चिच्छरणं ददौ ॥ १० ॥ कालाग्निदग्धदेहाना मातृपितृमुखो गणः । उपाये नैव शक्तः स्यात् कालस्य गहना गतिः ।। १०१ ॥ अहो चटकपोतानि मातृपित्रोःप्रपश्यतोः । पतितानि यथा वहनी दह्यन्ते शरणं विना ।। १०२॥ reOAD IS॥३०॥ Jain Education in For Personal Private Use Only ( nebrary org Page #32 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा ॥३१॥ सदा कालकरालाग्नौ तथैव पतिताञ्जनान् । पश्यतां मातृपितृणां दहति कालवाहिनकः ॥ १०३ ।। मेरुदण्डो तथा जम्बूद्वीपं छत्रं भवेदलम् । कतु यस्तीर्थनाथः म हा ! हा ! कालमुखं गतः ।। १०४ ॥ अथ संसार भावनाध्रुवं धिक्कारयोग्योऽयं संसारो दुःखदायकः । यस्मिन्मृत्वा वरा देवा प्रयान्येकेन्द्रियादिषु ॥ १०५॥ कदार्य नपनि त्वा भुकते मोगाननेकशः । कदा रङ्को भवेद्योऽपि शटितान्नं लभेत न ।। १०६ ।। कदा रोगी कदा भोगी कदा योगी तथैव च । कदाचिच्छोक युक्तःम्यात तेन मुक्तः कदा भवेद ।। १०७॥ यो नपो वाहनेहींन-श्वलित क्षमने नहि । स एव रासभीभूयाति-भारं बहते सदा ।। १०८।। यत्र माता भवेत्पत्नी पन्नी माता तथैव च । पुत्रःपिता पिता पुत्रो घिगिदं भवनाटकं ॥ १०९॥ संसारनाटके जीवा नृत्यन्ति विविधैर्भवैः । वेपेस्तथा हहा रङ्गमण्डपे नर्तका यथा ॥ ११ ॥ पापिनः पापयोगेन पच्यन्ते नारकाग्निपु । छिद्यन्ते च विभिद्यन्ते विद्यन्ते च पुनः पुनः ॥ १११ ।। मायाविनोपि मृत्वात्र जायन्ते पशवो भुवि । वायन्ते निर्दयों के मारयित्वा पुनः पुनः ॥ ११२।। महन्ते क्षुत्पिपासादीन्यन्य कष्टान्यनेकशः । तिर्यग्योनी गता जीवा वर्णयितु न शक्यते ॥ ११३ ॥ मत्योप्यसंख्यकष्टानि मत्ययोनौ निरन्तरम् । लभतेरोगशोकादि जन्ममृत्युजरादिभिः ।। ११४ ।। देवा देतीवियोगेन महदिदेवदर्शनात् । प्रत्याख्यानाद्य भावाच्च क्लिश्यन्ते प्रत्यहं इहा। ॥ ११५ ।। For Personal Jan Education Intel Alwainelibrary.org Private Use Only Page #33 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा | अथ एक्त्वभावना यथाऽऽगतोऽत्रैकक एव जीवस्तथैकको गच्छति पारगत्यम् । कृतं यथाकर्म तथैककेन वै भुज्यतेऽन्यो न सहायकः स्यात् [उप ] ॥११६ ।। कटीसूत्रविहीनोऽयं यथायातस्तथैव च । गमिष्यति न संदेहो मोहं पश्चमि किं नहि ॥ ११७॥ यथैकम्योदरे रोगो भवेदत्यन्त दारूणः । भुक्ते स एव दायादो न कोपि रोगिणी भवेत् ।। ११८ ।। यदर्थ क्लेशकष्टान्यवमन्य द्रव्यमज्यते । मृते न तत्कुटुम्बं तत् नरकादो सहायकृत् ॥ ११९ ॥ मत्वेति स्वकुटुम्ब तच्छरीरं क्षणिकं तथा । सर्वमन्यद्भवेज्जीवात् सहायं धर्ममर्जय ॥ १२० ॥ अथ अन्यत्वभावनाअथ कायमपि त्यक्त्वा गच्छत्यन्यं भवं भवी । तदन्यवस्तुजातस्य कः सम्बन्धो विचार्यताम् १ ॥ १२१ ॥ तस्माद् गेहादिकं त्यक्त्वा धर्म मेकं ममाचर । स एव दुःखनाशाय बेह परभवे मतः ॥ १२२ ॥ सर्वस्माद्विषयादन्यो यथाऽयं विषया इमे । अस्मादन्ये तथा भाव्यं समचित्तासुखीभव ॥ १२३ ।। एवमन्यत्वभावेन वामितान्तःकदापि ना । लेशमात्रमपि शोकं लभन्ते सत्वराशयः ॥ १२४ ॥ अथाशुचिभावना यथा विष्ठागताः लोके पदार्था शुभतोऽशुभाः । तथा कायङ्गता मन्येऽतः कायमशुचेगहम् ॥१२५॥ ॥३२॥ JainEducation int For Personal Private Use Only wriww.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ मेरुत्रयोदशी कथा ॥३३॥ चभ्रमुयंत्र लोकानां कमले भ्रमरा इव । नेत्राणि चर्मणा हीनं तन्छरीरं धृणास्पदम् ॥ १२६ ॥ भवत्यतोनुमीयेत चर्मणा छादिता हीयं । अशुची गक्षता मुढवञ्चनायैव वेधसा [युग्मं.]॥ १२ ॥ एककरोमकूपोपि संख्यरोगेश्च पूरितः । ते सर्वे प्रकटाः स्युश्चेत तदाऽशुच्याऽऽगतं भवेत् ।। १२८ ।। सुगन्ध युक्तवस्तूनां निष्ठा विष्टास्ति यत्र भोः । कथं शुचिशरीरं तन्मन्यन्ते मुढबुद्धयः ।। १२६ ।। चन्दनादिरसो यस्य संमान्मलसाद्भवेत् । तस्मिन्नशुचिके काये रज्यन्ते मूढमानसाः ।। १३०॥ सहस्र कुम्भैःकृत शुद्धयोपि नान्नःपवित्राःपुरुषा भवन्ति । तज्ज्ञस्तनौ मोहमपिं प्रवृत्तिं त्यक्त्वानिवृत्तिं भजते सुरवार्थी ।। १३१॥ अथाश्रवभावना मनोवचनकायाश्च योगाः कम शुभाशुभम् । जीवानामश्रवन्त्येते तेनोक्ता आश्रवा जिनः ।। १३२ ।। मैत्रीभावेन सच्चेषु प्रमोदेन गुणाकरे । माध्यस्थ्येन विरुद्धे च क्लिप्टे कृपापरत्वतः ॥ १३३॥ वामितान्तनराःपुण्यं विविधमर्जयन्ति ये । अनुबन्धं शुभं नित्यं प्राप्नुवन्ति मदेव ते [युग्मं] ।। १३४ ।। अशुभध्यान मिथ्यात्वकषाय विषयैस्तथा । दुयशीतिविधपापं ये बध्नन्ति दु:खिनस्तु ते ॥ १३५ ।। सर्वज्ञगुरुसंघादिगणस्य स्तवने रतः । व्रते हिनं वचो नित्यं चिनुते शुभकर्म सः ॥ १३६ ।। सर्वज्ञोक्तविरुद्वो य उन्मार्गस्य प्रकाशकः। मार्गस्य नाशको लोके पुष्णात्यशुभकर्म मः ॥१७॥ MU३३ Jain Education in For Personal Private Use Only 12 ainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ मेस्त्रयो दशी कथा स योऽम्ति रासभो लोके शुदशैलीविनाशकः । घोरनारकता प्राप्तधानन्तं दुःखमश्नुते ॥ १३८ । देवार्चनपरा लोका गुरोर्नत्यां परायणाः । जीवरक्षाकरा नित्यं पुष्णन्ति शुभकर्म ते ॥ १३६ ॥ य इमां भावनां नित्यं स्थिरी कुर्यात् स्वचेतसि । स तु शुभांगतिं प्राप्य ध्वं मुक्तिपदं ब्रजेत् ।। १४० । अथसवरभावना मंवरः म्याद् द्विधा लोके देशत ! सर्वतस्तथा । आश्रवाणां निरोधैकलक्षणः संवरो मतः ॥ १.१॥ सर्वसंबरकर्ता स्यादयोगी केवली सदा । तदन्येषां सुदृष्टीनां संवरो देशतो भवेत् ।। १४२ ॥ मिथ्यात्वाव्रतमुख्याणामाश्रवाणा प्रयत्नतः । निरोधाय च कर्तव्या उपायास्तद्विरोधिनः ।। १४३ ।। इमा यो भावना चित्ते स्मरत्यहनिशं नरः । स स्वर्गफलमासाद्य झटिति मोक्षगो भवेत् ।। १४४ ।। अथ निर्जरा भावना भव भ्रमणकारिण्या अभावः कर्मसन्ततेः । निर्जरा कथ्यते लोके सकामाऽकामभेदतः ॥ १४॥ व्रतस्थेषु सकामास्यादकामा शेषजन्तुषु । कर्मणामाम्रयत्पाकः स्वतः स्यादन्यतः क्वचित् ।। १४६ ॥ छेदाढ़ेदाल्लभेग्न यत्कष्टमेकेन्द्रियादयः । तस्माद्यत्कर्मणां शाटः माऽकामनिर्जरा मता ॥ १४७ ॥ स्ववशो ज्ञान भावेन शुभध्यान तपो-जपैः । यो भवेत्कर्मणां शाटः सा सकामोच्यते बुधैः ।। १४८ ।। सकामां सुखा लोका! विधत्त निर्जरां सदा । येन संसारदुःखेभ्यो युयं मुक्ता भविष्यथ ।। १४६ ॥ Jain Education Ins For Personal Private Lise Only Page #36 -------------------------------------------------------------------------- ________________ मेरुत्रयोदशी कथा अथ लोक भावना ऊर्धतिर्यगधोभेर्दै लोकप्रिविध उच्यते । विशेषं तत्स्वरूपन्तु विधेयमन्यशाग्त्रतः ॥ १५० ।। अथ वोधिदुर्लभभावना पृथिव्यादिषु षट्सु म्यादनन्तं मरणं यदा । परावर्त्तनमेकं म्यात पुद्गलानां जिनोदितम् ।। १५१ ।। दुर्लभम्तदनन्तैर्हि धर्मोम्ति श्रीजिनोदितः । इति ज्ञान्वा प्रयोतव्या उपाया धर्ममाधका ।। १५२ ॥ अथ धर्मकथकोर्हन्निति भावनालोकालोकस्वरूपज्ञाः केलितीर्थनायकाः । यथार्थ धमतत्त्वं हि वक्त शक्ता न चापरे ।। १५३ ।। यतो गगविहीनास्ते ततः सत्यप्ररूपकाः । न युरनृतं कापि तनम्तद्धम सन्यता ॥ १५४ ।। जिनोक्तं दशधा धर्म शान्त्यादि भेदभूषितम् । ये कुर्वन्ति नराम्ते च लभन्ते सुग्वयंपदम् ॥ १५५ ।। इत्यादि देशनां श्र त्वा प्रप्रच्छ नरपुङ्गव । कमणा केन मे नाथ ? पुत्रः पंगुरजायत । १५६ ।। ततः प्रोवाच सूरोशो गाङ्गिल ! प्रागभवम् शुणु । अस्यास्मिन्जम्बूद्वीपेऽत्र क्षेत्र एरवते तथा ।। १५७ । नाम्नाऽचलपूरे राज्ञोमयया सहितो नृपः । महेन्द्रध्वजनामासीत् तयोः सामन्तसिंहकः ।। १५८ ।। पुत्रोऽभूत् पठनार्थ स पाठशाला निरन्तरम् । गच्छन् घृतकृतां सङ्गादति इतटतोऽभवत् [युग्मम्] । १५६ ।। दुष्टानेन सर्वेषु व्यसनेषु पातितस्तथा । यथाशिभ्यः पितुर्मातुझटिति पतितःस तु ॥ १६० ।। ||॥३५॥ Jain Education Intel For Personal Private Use Only ujainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ मेरुत्रयो. दशी कथा ॥३६ ।। पित्रा प्रबोध्यमानोपि यदा मृढो न बुध्यते । तत्त्यजे स तदा दुःखाभिर्गतो नगरादहि ।। १६१ ॥ अत्यजन्व्यसनं देशाटनं कुर्वन् गतः स तु । पुरे सुरपुरे रम्ये चम्पकेन विलोकितः ॥ १२ ॥ सुन्दरामाकृति दृष्टवा श्रेष्ठिना तेन तस्य च । यत् कोपी कुलजो जातं दुःखितोत्रसमागतः ॥१६॥ सुकुमार शरीरत्वादन्यकार्याक्षमं हितम् । स्वगृहपार्श्वचैत्यस्यरक्षणार्थ मुमोच सः ॥ १६४ ॥ जिनाग्रढोकितं द्रव्यं प्रच्छन्नं प्राप्य राजसः । रमते द्यूतकारः स सदा द्यूतपरायणः ।। १६५ ॥ अंष्ठी तं ज्ञानवृतान्तः शिक्षयामासिवान कदा । भो देवद्रव्यनाशेन नरकं त्वं गमिष्यसि ।। १६६ ॥ माकार्षिष्टकर्मत्वमनन्तदुखदायकम् । भवद्धिकरं चैतन् कुम्भीपाकाग्निपाचकम् ।। १६७ ॥ इत्यादि बाधितोपि म महामिथ्यात्वमोहितः । पापात्मा न बुबोधान्तः बुवोध बाहयवृत्तितः ।। १६८।। एकदा भूषणानि श्रीजिनेशस्य स मूर्खराट | गृहित्वागात क्वचितस्थाने सिपेवे नीचकर्म च ॥ १६६ ।। श्रेष्ठिना चम्पकनाथ निष्कासितो गृहाहिः । जगाम म वनं किञ्चित् मृगयादि कुकर्मकृत् ।। १७० ॥ शशादीन्प्राणिनो हत्वोदरपूर्ति चकार मः । तत्रैक आश्रमो हयस्ति तापमानां मनोहरः ।। १७१ ॥ एकदा तत्र वामिनी मृगी सामन्तसिंहकः । हत्वा चतुषु पादेषु नीचो भूमावपातयत् ।। १७२ ।। तापसाम्ता मृगी धर्म बोधयन्तो विशेषतः । निन्युः शुभगतिं पश्चात्तस्मै शायं ददुःधा ॥ १७३ ॥ यथास्माकं हरिण्यारे ! पादाः छिन्त्रास्त्वयातथा । पगुः परत्र भूयास्त्वं स्वपरार्थविनाशक ! ।। १७४ ।। 9FOR ॥३६॥ Jain Education in that For Personal Private Use Only lmjainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा ॥३७॥ क्रॉम्ताँस्तापमान दृष्टवा नष्टः समन्तसिंहकः । मार्गस्थेनाथ सिंहेन भक्षितो नरकं गतः ॥ १७५ ॥ च्वृत्वासंख्यभवान् भ्रान्त्वा निर्यग-नारकरूपकान् । असामनिजंगभावान मानुष्यन्वमुपार्जयत् ।। १७६ ॥ क्षेत्रमहाविदेहेथ कुसुमाख्यपुरे बरे । कीर्तिराज्ञा गहे दाम्याः शिवायाः म सुतोऽजनि ॥ १७७ ।। गजानं सेवमानोथ वचनामा म दाममः । तारुण्यं प्राप लावण्याद् योषितां चित्तहारकम् ।। १७८ ।। प्राकृतकर्मदोषेण कुष्टरोगो ऽभवत्तनो । तस्य पादौ गलिदैव पतितो दुःविनोऽजनि ।। १७९ ॥ मृत्युकोटि समापन्नं शिवा श्रावयतीह तम् । नमस्काराख्यमंत्रं म श्रत्व तं व्यन्तरोऽजनि ।। १८० ॥ ततश्च्युत्वात्र भरत क्षेत्रे मौहार्द-नामके। पूरे स सुम्दामम्य वसन्ततिलकोदरे ।। १८१ ।। आयातोनवमासेषु जानेषु जातवान सुतः । नाम्ना स्वयंप्रभो जज्ञपिवेकिनां शिरोमणिः (युग्मम्)। १८२ ।। परं प्राक्कतकर्मभ्यः कुष्टगेगो भवत्तनौ । हस्तपादेविहीनःस तेन जातः स्वयंप्रभः ॥ १३ ॥ एक एराभवत्पुत्रः पित्रोः कष्टं ततो महन । अनेकोपाय माकाष्टी पिनरी दु:ग्विनावपि ॥ १८४ ॥ अष्टवर्षाणि यावन्न तम्य रोगो ननाश मः । तावदेको महान्मङ्घः श्रिमच्छा जयं प्रति ।। १८५ ।। च चाल तेन मङ्घन महैव श्रेष्ठिराट् म च : ममुतभार्याको गतवान धर्मप्रेमपगयणः [युग्मम् ॥ १८६ ।। गिरिराजोपरि गत्वा मूर्यकुण्डजलेन मः । स्नपयामासपुत्र स्वं दवताधिष्ठितजलम् ॥ १७॥ परं लग्नं शरीरे न तम्य कर्मानुभावतः । अन्ये सजनाः सर्वे स्नान्या श्रीऋषभप्रभोः ॥ १८८॥ 本市市中本來來非洲南中來來來來來來來來未未未未來也 ॥३७॥ Jain Education a l For Personal Private Use Only enww.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ मेरुत्रयोदशी कथा ।। ३८ ।। Jain Education चक्र : पूजामने कैर्हि द्रव्यैर्नानाप्रकारतः । पश्चातत्पङ्गुवृत्तान्तः पृष्टः साधुसमीप के [ त्रि.वि.] ।। १८९ ।। किं कारणं प्रभो अत्र स्पृष्टं पटगोस्तनौ नहि । जलं रुग्ण इति पृष्टआचष्ट मुनिपुंगवः ।। १९० ॥ अनेन पूर्वकाले हि देवद्रव्यं विनाशितम् । तथैकस्या हरिण्या व छेदिता मूलतः पदः ।। १९१ ।। तत्कर्मास्य बहु क्षीणमवशिष्टं किश्चिदेव हि । वर्त्तते तेन पस्पर्श न तनावस्य तज्जलम् ।। १६२ ॥ एतन्मुनिवचः श्रुत्वा पितामाता च पुत्रकः । त्रयो वैराग्यमापन्ना धर्मध्यानपरायणाः ।। १६३ ।। श्रीमन्तमृषभेदेवं वन्दित्वास्वगृहं गताः । कुर्वन्त्यहर्निशं धर्म रोगिणो भेषजं यथा ।। १९४ ।। अथ मृत्वा स पङ्गुस्तत्कर्मालोच्य यथाविधि । सहस्रषोडशाब्दायुर्भुक्त्वागात् प्रथमां दिवम् ।। ततश्च्युत्वात्र हे राजन्नयं पिङ्गलरायकः । सज्जातस्तव पुत्रोस्तीत्युवाच गाङ्गिलो मुनिः ।। पुनरपि मुनि धर्मदेशनापूर्वकं वचः । उवाचानेन मिथ्यात्वादेतत्कर्म कृतं हहा ॥ तथाहि -: १६५ ।। १६६ ॥ १६७ ॥ मद्यपानाद्यथा जीवो न जानाति हिताहिते । धर्माधर्मो न जानाति तथा मिथ्यात्वमोहितः ॥ १६८ ॥ मिथ्यात्वेनालीढचित्ता नितान्तं तच्चातत्वे जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते रम्यारभ्य व्यक्तिमासादयेयुः || १६६ || अभव्याश्रितमिध्यात्वेऽनाद्यनन्तास्थिति भवेत् । सा भव्याश्रित मिध्यात्वेऽनादिसान्ता पुनर्मता ॥। २०० ।। For Personal & Private Use Only ।। ३८ ।। ww.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ दOOK मेस्त्रयो दशी कथा इत्थमनेन जीवेन कर्म बद्धमनेकशः । तेन परियं जातः पुत्रो दुःखाकरस्तव ।। २०१॥ राजा पप्रच्छ हेनाथ ! उपायः कोपी कथ्यताम् । यस्यासेवनमात्रेण पुत्ररोगात्ययो भवेत् ।। २०२ ।। मुनिः प्रोवाच हे राजन् ! तृतीयारकशेषके । सार्धाष्टमासत्रिवर्षे माघकृष्णत्रयोदशी ।। २०३ ।। अत्यन्तरमणीयामीद् यस्यां श्रीऋषभप्रभोः। निर्वाणमभवत्तेन तिथिः कल्याणकारिणी ॥ २०४। तस्यां चतुर्विधाहारपरित्यागं विधाय भोः । उपवासो हि कर्तव्यः कर्मरोगविनाशकः ।। २०५ ॥ ढौकनीयश्च रत्नस्य जिनाग्रे मेरुपञ्चकम् । मध्य एको महान्मेरुश्चत्वारो लघवो दिशि ।। २०६॥ चतुर्दिक्ष तथा नन्द्यावर्ताः कार्याःप्रयत्नतः । तावन्त एव यावन्तो मेरवो लघवःकृताः ॥ २०७।। धृपदीपादिभिर्द्रव्यैः पूजाकार्याजिनेशितुः । मासाँस्त्रयोदश यावत्ताववर्ष तथैव वा ।। २०८ ।। ॥ ॐ हा श्री ऋषभदेवपारङ्गताय नमः ।। (मंत्र) पारङ्गताय देवाय नामेयाय नमो नमः । सहमद यवारश्च जपनीयमिदं मुदा ।।२०१॥ प्रतिमासं प्रकुर्वन सन्नेवं धर्मपरायणः । रोगहीनो भवेज्जीवः परत्रावि सुखी भवेत् ॥ २१ ॥ पौषधस्थेस्त्रयोदश्यां विधिः कतुन पार्यते । पारणकदिने कार्यस्तस्याविधिः समग्रतः २११ ॥ अतिथिसंविभागश्चकृत्वा भुञ्जीत मानवः । इत्थं गुरुवचः श्रुत्वा व्रतं लात्वा गृहं गतः ॥ २१२ ।। र सपुत्रोनन्तवीर्यस्य सकलत्रोऽभवत्सुखी । धर्मध्यानप्रभादेण धर्मः कल्पद्रुम खलु ।। २१३ ।। Jain Education Inte For Personal & Private Use Only walainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ IX माघकृष्णत्रयोदश्यां प्रथमं कृतवान् व्रतम् । द्विचरणारी जातो पिङ्गलस्य तदा तनौ ।। २१४ ॥ मेस्त्रयो । यावत्रयोदशमासाँस्तपस्तस्य प्रकुर्चतः । सुन्दरं प्रकटीभूतं पाणिपादं तु तत्तनौ । २१५ ॥ दशी कथा अथ पिङ्गलकोहृष्टो विशेष धर्ममातनोत् । प्राप्ते पोडशके मासेऽवृणोत्ता गुणसुन्दरीम् ॥ २१६ ।। बहवीनां राजकन्यानां प्राणिग्रहणकर्म सः । अन्यामामपि चक्रेऽथ विरक्तोऽनन्तवीर्यकः ॥ २१७ ॥ ॥४०॥ राज्यं पिङ्गलरायाय दत्वा चारित्रमाहीत । गाङ्गिलाख्यमुनेः पाश्र्वेऽतीतदोषमपालयत ॥ २१८ । शत्रजये महातीर्थेऽनशनं स मुदा ऽकरोत् । कालं कृत्वा मुनीन्द्रोऽथ प्राप श्रीमच्छिवालयम् ॥ २१६ ।। सन्नीत्यापालयल्लोकान यावद्वपत्रयोदशम् । मेस्त्रयोदशी नित्यमारराध महीपतिः ॥ २२० । पश्चादयापनं कृत्वा त्रयोदशाऽकारयत् । मन्दिराणि जिनेशानां तावताः प्रतिमास्तथा ।। २२१ ॥ म्वणमयीस्तथारूप्यमयी: प्रेम्णा चकार सः । रत्नमयीम्तथ रत्नत्रयोदशविधेमु दा ॥ २२२ ॥ मेरुपश्रमातत्य ढाकितं प्रतिमंदिरम् । माधर्मिकाणां वात्मन्यं त्रयोदश चकार सः ॥ २२३ ॥ महताडम्बरणेव ससंघोगात त्रयोदश। वारं श्रीतीर्थयात्राये ज्ञानभक्तिं तथा व्यधात (युग्मम्।।। २२४॥ ततःकियन्ति पूर्वाणि,म्बं राज्यं च तथा व्रतम् । प्रपाल्य बकुमागय राज्यं दत्वा विरक्तवान् ।। २२५ ।। श्रीमुनिसुत्राचार्य-पाय दीक्षा स पिङ्गलः । जग्राह बहुभिः पुम्भिः द्वादशाङ्गीमधीत्य च ।। २२६ ।। म चतुदशपूर्वतः मजातःशुमानमः । आचार्यपदवी प्राप्य शुक्लध्यानं प्रचक्रमे ॥२२७ ॥ ॥४.॥ Jain Education Altonal For Personal Private Use Only Page #42 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा ॥४१॥ द्वादशेधातिकर्माणि क्षपयित्वा महामुनिः । त्रयोदशे गुणस्थाने कैवल्यं प्राप निर्मलम् (युग्मम्)।। २२८ ।। देवः स्वर्णमयं पद्म रचितं चित्तहारकम् । तत्रोपविश्य सूरीशः केवली देशनां ददौ ।। २२९॥ हा लोकाः द्वेषगगाभ्यां क्लेशप्रेमपरायणा । यद्यदत्र विचेष्टन्ते तद्वक्त नैव पार्यते ॥ २३० ।। अनन्तं प्राप्नुवन्त्यत्र दुःखं यन्नरकोद्भवाः । तदाभ्यां कृतमेवास्ति मत्वेत्येनौ परित्यज ? || २३१ ।। सहस्र लक्षकोट्यादिम्रियते युद्धकर्मणि । सुभटानां गणस्ताभ्यां जीव ! तत्तौ परित्यज ॥ २३२ ।। गर्भजाना नवैकेन लक्षं भोगेन नाश्यते । संख्यातीतान्यजातीनामत्ररागोऽपराध्यति ।। २३३ ।। रागाधीनमनुष्याणां सुखादुःखमनन्तकम् । यथासि पत्र-धारास्थितमधुलिहां भवेत् ।। २३४॥ द्वेषो हा हृदयेष्टानामपि योगविनाशकः । ज्ञानदर्शन चारित्रवृक्षमूलंकषो मत ।। २३५ ।। द्वपात् स्वकानाप पुत्रान् नाशपत्यत्र मातग । पन्यन्ते नग्के हा ताः कुम्भीपाके मुहर्म हुः ।। २३६ ॥ यद्यत कार्य भवेदत्र परमार्थ पराङमुखं । तत्तताभ्यां विजानीया अनन्तदःखदायकम् ।। २३७ ॥ इत्यादि देशनां दत्त्वा विजहारान्यतो मुनिः। अनेकान प्रतिसंबोध्य मुक्तिमार्ग प्रदत्तवान् ।। २३८ ।। लमद्वासप्तनिपूर्वायुष्कः म केवली प्रभुः । चतुदशे गुणस्थाने चठितोथ सुखावहे ।। २३९ ।। हस्व पश्चाक्षरोच्चार कालमाने निरुध्य सः । योगाँश्वाधानिकर्माणि अपयिन्वा महामुनिः ।। २४०।। शरीर बन्धनं त्यक्त्व के नैव समयेन च । जगामालन्ददं स्थानं जरा मृत्युविवर्जितम् ॥ २४१ ॥ ॥४१॥ Jalin Education to renal For Personal & Private Use Only Griww.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ मेस्त्रयोदशी कथा ॥४२॥ एवं मेस्त्रयोदश्या महिमातिप्रवृत्तवान् । श्रीमत्पिंगलरायाख्यान्नृपाद्राज्ञा शिरोमणेः ॥२४॥ पूर्वे रत्नमयाः पश्चात्स्वर्णरूपास्ततो भवन् । राजता अधुना सन्ति मेरवो घृतनिर्मिताः ॥ २४३ ।। एवं मेस्त्रयोदश्या महिमानं विचार्य मोः । लोका ! आराधयतैनां येन स्यात् सुखसंततिः ॥ २४४ ॥ (प्रशस्तिः ) संविदवद्धिकरस्तमः पटहरः कल्याणसस्यप्रदो। दृष्टाचारनिवारको रविवि प्राकाशयद्योभवम ॥ आकाशं तपगच्छरूपमनघं चानन्दसूरीश्वरोऽधिष्ठाय बभौ महाविजयवान् हार्द तमो हन्तु नः ॥२४॥शा, तस्य पट्ट धरो धीरो विजयात कमलः पर। सूरीशः सूर्यवन्नित्यं तपागच्छप्रकाशकः ।। २४६ ॥ ईडरगिरिशीर्षस्थो द्विपश्चाशञ्जिनालयः । उद्धवारितो वचोलब्ध्या स्थित्वा मासचतुष्टयीम ॥ २४७॥ अनेकराजपुत्राश्च निरूद्धा मांसभक्षणात् । येनकृपालुनारुद्धाः सन्ति पाखण्डिनो जनाः ।। २४८॥ प्रतिस्थलं गुणान् यस्य गायन्ति मुनिपुङ्गवाः । तद्भुजिष्येण सल्लब्धिविजयेनेडरे पुरे ॥ २४९ ॥ कणमुनिनिधिन्दों च विक्रमीये शुभ तथा । मासे भाद्रपद शुक्लदशम्यां शनिवासरे ।। २५० ।। श्रीमानविजयानां हि मया प्रेरणया कृतम् । गतं पूर्तिपथश्च तत् पुस्तक सुगमं परम् ।। २५१ ॥ श्रीमानविजयराद्या लिपिरस्य कुता वरा । ज्ञान ध्यान तपोनिष्टैः परोपकृतिकर्मठेः॥ २५२ ॥ (समाप्त) Jain Education Inte l For Personal & Private Use Only w.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ प्रकाशकीय प्रकाशकीय , आजसे तीन साल पहले वि. सं. २०३८ साल में इडरशहर के (इलादुर्गतीर्थ) चातुर्मासमें पू. ३ कर्नाटक केसरि आचार्यदेव श्रीमद्विजय भद्रंकरसूरीश्वरजी महाराज को कितने हस्तलिखित अलग-अलग पन्नेका बंडल पू. शान्तमूर्ति पंन्यासप्रवर श्री पद्मविजयजी गणिवरने दीया था। उस सब पन्नेका संशोधन करने से इसमें श्री मौनएकादशी और श्री ज्ञानपंचमी गद्यमय कथा पू. अप्रसिद्ध मुनिवर की प्राप्त हुई । संस्कृत के प्राथमिक अभ्यासी को दोनो कथा उपयोगी बनेगी, अतः प्रकाशित करने की भावना हुई। इस मौनएकादशी कथामें श्री सुब्रतश्रेष्टोकी की कथा नहिं होनेसे प्रवचन में कथा उपयोगी होनेसे उपदेशप्रासादग्रंथमें से सुव्रतश्रेष्ठीकी कथा साथमें प्रस्तुत की है । उस दो पर्वचरित्र के साथ पूज्यपाद व्या.वा. संस्कृत आदि भाषाके अनेक ग्रंथ निर्माता आचार्यभगवान श्रीमद्विजय लब्धिसूरीश्वरजी महाराज कृत श्री मेस्त्रयोदशीपर्वकथा जो अलभ्य थी, उसकी मांग ज्यादा होनेसे पुनः प्रकाशित करनेका हमे सुअवसर प्राप्त हुआ। पू. संस्कृतविशारद आचार्यदेव श्रीमद्विजय भद्रंकरसूरीश्वरजी महाराजने अति परिश्रम लेकर तीनो पर्वचरित्र का संपादन किया है । अफसंशोधन आदि में पू. उपाध्यायजी पुण्यविजयजी प्रकाशकीय Jain Education Ixonal For Personal & Private Use Only Paw.jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ प्रकाशकीय गणिवर पू. पंन्यासजी वीरसेनविजयजी गणिवर एवं पू. मुनिवर्य विक्रमसेनविजयजी महाराज आदि सबको नतमस्तके वन्दना करते है । वाचक ! उन चरित्रोका पठन-पाठन करके तपो धर्ममें प्रगति कर अणाहारीपद-मुक्तिको समीप लावे । जिससे संपादकका, प्रकाशक संस्था का श्रम कृतार्थ हुए । प्रकाशनमें ज्ञानोदय प्रेसके मेनेजर शंकरदासजी ने तथा उनके स्टाफने सहयोग अच्छा दीया । प्रकाशकप्रकाशक एवं प्राप्तिस्थान श्री लब्धि भुवन जैन साहित्य सदन श्री भुवन-भद्रंकर साहित्य प्रचार केन्द्र _0/0 नटवरलाल चुनिलाल शाह C/o V. V. VORA कपडे की दुकान 34, Krisnappa Nalken St. MADRAS (600079) पो.-छाणी (391740) जि.-वडोदरा उक्तस्थल पर ५० न. पै. की स्टांप भेजने से प्रत भेट मिलेगी। वीर सं. २५११ वि. सं. २०४१ ज्ञानोदय प्रिन्टिंग प्रेस, पिंडवाड़ा (राज.) मूल्य-पठनपाठन मद्रक प्रकाशकीय लब्धि सं० २४ Jain Educatan Intem For Personal Private Use Only dainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ 2 Prati TORTY Jain Education Intemational For Personal & Private Use Only www.sinelibrary.org