________________
मेस्त्रयोदशी कथा
॥४२॥
एवं मेस्त्रयोदश्या महिमातिप्रवृत्तवान् । श्रीमत्पिंगलरायाख्यान्नृपाद्राज्ञा शिरोमणेः ॥२४॥ पूर्वे रत्नमयाः पश्चात्स्वर्णरूपास्ततो भवन् । राजता अधुना सन्ति मेरवो घृतनिर्मिताः ॥ २४३ ।। एवं मेस्त्रयोदश्या महिमानं विचार्य मोः । लोका ! आराधयतैनां येन स्यात् सुखसंततिः ॥ २४४ ॥
(प्रशस्तिः ) संविदवद्धिकरस्तमः पटहरः कल्याणसस्यप्रदो। दृष्टाचारनिवारको रविवि प्राकाशयद्योभवम ॥ आकाशं तपगच्छरूपमनघं चानन्दसूरीश्वरोऽधिष्ठाय बभौ महाविजयवान् हार्द तमो हन्तु नः ॥२४॥शा, तस्य पट्ट धरो धीरो विजयात कमलः पर। सूरीशः सूर्यवन्नित्यं तपागच्छप्रकाशकः ।। २४६ ॥ ईडरगिरिशीर्षस्थो द्विपश्चाशञ्जिनालयः । उद्धवारितो वचोलब्ध्या स्थित्वा मासचतुष्टयीम ॥ २४७॥ अनेकराजपुत्राश्च निरूद्धा मांसभक्षणात् । येनकृपालुनारुद्धाः सन्ति पाखण्डिनो जनाः ।। २४८॥ प्रतिस्थलं गुणान् यस्य गायन्ति मुनिपुङ्गवाः । तद्भुजिष्येण सल्लब्धिविजयेनेडरे पुरे ॥ २४९ ॥ कणमुनिनिधिन्दों च विक्रमीये शुभ तथा । मासे भाद्रपद शुक्लदशम्यां शनिवासरे ।। २५० ।। श्रीमानविजयानां हि मया प्रेरणया कृतम् । गतं पूर्तिपथश्च तत् पुस्तक सुगमं परम् ।। २५१ ॥ श्रीमानविजयराद्या लिपिरस्य कुता वरा । ज्ञान ध्यान तपोनिष्टैः परोपकृतिकर्मठेः॥ २५२ ॥
(समाप्त)
Jain Education Inte
l
For Personal & Private Use Only
w.jainelibrary.org