SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ पंचमी कथा | ___ अस्मिन्नवसरे सिंहदासश्रेष्ठिनाप्युक्तं । भगवन् अहं पृच्छामि, मम पुच्या गुणमंजर्या रोगाः शरीरे केन कारणेन समागताः । गुरु वक्ति, पूर्वभवःश्रूयता-धातकीखण्डमध्ये पूर्वदिशि भरते खेटकनगरे जिनदेवश्रेष्ठी वमति, तस्य भार्या सुन्दरी, तयोः पञ्चपुत्रा आसपाल १ तेजपाल २ गुणपाल ३ धर्मपाल ४ धर्म सार ५, चतस्रः पुच्यालीलावति १ सिलावति २ रंगावति ३ मंगावति ४ जिनदेवश्रेष्टिपुत्राः पंडितस्य पठनार्थ दत्ताः । ते पञ्चाऽपि उन्मत्ताः, पंडितः पठनशिक्षा ददाति । ते रुदन्ति । मातुः समीपे गच्छति । माता कथयति पठनेन किं प्रयोजनं, माता पंडितस्य आक्रोशं ददाति । पट्टीका पुस्तिका अग्निमध्ये क्षिप्ता ज्वालिता । पुत्राणां कथयति पठनार्थ मा गच्छत, क्रीडामेव कतु । जिनदेवश्रेष्ठिनः किंकरा इव पुत्रा पुत्र्योऽपि न वचनं कुर्वन्ति । श्रेष्ठी कथयति हे प्रिये ! पुत्राणां मुर्खत्वे कोपि कन्यां न ददाति । मुर्खशूरमोक्षाभिलाषिणां त्रिगुणाधिकवर्षाणां विषये कन्या न दीयते । श्रेष्ठिना भार्या कथिता, भद्रे ! कन्या न दीयते । मुर्खदोषेण पाणिग्रहणायोग्या । तब दोषेण मूर्खा जाताः । स्त्री भणति । मम दोषः किमपि नास्ति । तवैव दोष एव, विवाद एव जातः । मम सन्मुखं बदसे ? सा सुन्दरी सन्मुखं वदसि । तव रिता पापिष्ठः, येन त्वं एवं वदसि । एतद्वचनं श्रुत्वा क्रोधेन जिनदेव श्रेष्ठिनोपलो मुक्तः तस्याश्शी लग्नः । सा मृत्वा तव स्त्रिय उदरे उत्पन्ना पुत्री जाता । पूर्वभवज्ञानविराधनायां रोगोत्पत्ति र्जाता । सा गुरूणां वचनं श्रुच्चा गुणमंजर्या जातिस्मरणमुत्पन्नं । दृष्टः पूर्वभवः, सर्व सत्यं ज्ञातं । पुनः श्रेष्ठिना मुनिः पृष्टः । Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy