________________
ज्ञान पंचमी
पर्व कथा |
20
पत्नी करितिलका नाम । जिनधर्मपरायणयोस् तयोःपुत्री गुणमंजरी लाल्यमाना यौवनं प्राप्ता । पूर्वकर्मवशात् गुणमंजरी शरीररोगातंकबहुलत्वं आप्ता, वचने मृकत्वं बभूव । गृहसप्तकोटिद्रव्यस्वामिसिंहदास श्रेष्टिना बहूनां व्यवहारिणां निवेदितं, भवतां पुत्राणां पुत्री दधि, विवाहसंबंधः क्रियते । ते कथयन्ति । भवनपुत्री रोगेण पीडितां कः कुष्ठव्याप्तो परिण यति ? श्रेष्ठिना बहुवैद्यानाम् दर्शिता परं रोगोपशान्ति नं ५ जाता । मातृपितृप्रमुखसर्वोपि परिवारो दुःखितस् तिष्ठति । क्रमेण कन्या दुष्टकुष्ठाभिभूता जाता, पोडशवर्षमाना बभूव । ___ एकदा तत्र नगरे श्री विजयसेनाचार्यश्चतुर्ज्ञानपरिकलिनः समागतः, सर्वे जनाः सूरिवन्दनार्थ गताः । सिंहदासश्रेष्ठी सपरिवारो गुरुवन्दनार्थ गतः, वन्दित्वा उपविष्टः । राजापि सपरिवारः पुत्रसहितो गुरूश्च वन्दतेस्म, गुरुभिः देशना दत्ता । भो भो भव्या ! ज्ञानं सारं हि विश्वे तम्माद्भक्ति ज्ञानसारेषु कुरुत । यस्मात् देवं धर्म साधूश्च नत्वा यान्ति पापानि ज्ञानभक्तितो नित्यं । ज्ञानेन विना जीवाजीवादि
ISI॥२॥ तत्त्वं न जानन्ति । अतः कारणात् प्रथमं ज्ञानाराघनं, येन ज्ञाने विराधनं क्रियते मनमा वचसा कायेन । तदा मनसा विराधिते मनः शून्यत्वं जायते । वचनेन विराधनेन मूकत्वं मुखरोगा भवंति । कायेन यद् विराधनेन सितकुष्ठादिरोगाः शरीर समुत्पद्यते। त्रिभिमनवचनकाययोगविराधनया धनधान्यादिपुत्रकलबादिशरीरसंतापादिकानि दःखानि प्राप्यन्ते ।
Jain Education International
For Personal Private Use Only
www.jainelibrary.org