________________
मेस्त्रयोदशी कथा
॥२१॥
सत्यमेव परमं तत्त्वं सत्यं सौख्यकरं नृणाम् । जिवाया भूषणं सत्यं तम्मान सत्ये मनःकुरु ॥ ७७ ॥ पूर्वोक्तधर्मकृत्यानि कर्तव्यानि मचे तनः । इह लौकिककार्याणि कुर्वन्ति रासमा अपि ।। ७८ ॥ अहो। कष्टमहो कष्टं मोहेनान्धीकृतं जगत । आ दीप्ते जीव लोकेऽत्र म्रियते कथमन्यथा ॥ ७8 ।। यथात्र मन्यते बालो लालापानं पिवन पयः । तथा दुःखमयी मयां दुःखं प्रान्त्या सुखं भवेत् ।। ८० ॥ बुध्यसे न कथं जीव ! संसारे दःखदायक । अग्घट्टघटीवात्र भ्रामितः पापकर्मभिः ।। ८१ ॥ कथं त्वं खिद्यसे लोके दृष्ट्वान्यजन मंङ्गताम् । लक्ष्मी कुरु तदा धर्म यदि त्वं ताः समीहसे ।। १२ ।। धर्मः सर्वद्धिदो लोके धर्मोमुक्तिफलप्रदः । धर्म एव मखा सत्यम्तस्माद्धर्म समाचर ! ॥ ८३ ।। दानशीलतपो भावे श्चतुर्धा धर्म उच्यते । कर्तव्यो विधिना लोकरात्मज्ञानसुखेच्छुभिः ।। ८४ ।। अभयाद्धि परं दानं न भृतं न भविष्यति । तस्मात्तदेव कृत्वा त्वं सदात्र निर्भयो भव ।। ८५ ।। तद्दनं द्विविधं प्रोक्तं द्रव्यभाव विभेदतः । प्राणदानाद्भवेदाचं ज्ञानदानात्तथेतरत् ।। ८६ ॥ आद्यादल्पो निरोधःम्यान मृत्योःपरात्मदेव च । ज्ञानदानेन तल्लोकान विहीनान्मृत्युतः कुरु ॥ ८७ ।। जन्तून हि नियमाणाँस्त्वं रक्षयित्वा सुखी भव । परम्मै यो दिशेत सौख्यं तेन म्वः क्रियते सुखी ।। ८८ ॥ ब्रह्मचर्य महल्लोके गीतं श्रीजिनपुङ्गवैः । यस्य प्रभावतो लेमेऽनेके मुक्तिपदं परम् ॥ ८९ ।। शीलमेवोत्तमं वित्तं शीलं पापप्रणाशकम् । शीलं मौख्यकरं लोके शीलं दुर्गतिवारकम् ॥ १०॥
॥२६॥
Jain Education in
anal
For Personal & Private Use Only
I
w
.jainelibrary.org