SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्री मौन एकादशी पर्वव्याख्यान ॥ ८ ॥ केवलं केवलज्ञानमिति कल्याणकत्रयमभूदनु श्रीअरनाथदीक्षा नमिनाथज्ञानमिति कल्याणकद्वयं मीलनेन जातं तत्पंचकमनेन विधिना, पंचस्वपि भरतक्षेत्रेषु तद्गणनया जाता तेषां पंचविंशतिः, तथैवानयैवरीत्या समानधर्मत्वादैरवतक्षेत्र पंचकेऽपि तद्गणना तत्रापि जाता पंचविंशतिग्नु च तद्वयो मीलने जाता तेषां पंचाशत्तदनंतरमतीतानागत वर्तमानकालविवक्षया त्रिगुणितानां तेषां जातं साई शामिति । कृत्वा मार्गशीर्ष शुक्लैकादशी महापर्व, तीर्थकरकल्याणकदिनत्वादतो देवानामप्यागमनं महीत्सव बहुमान विषयत्वादुक्तं च __ पंचसु जिणकल्लाण एसु, महरिसितवाणुभावाओ ।। जम्मंतर नेहेणय, आगच्छंती सुरा इहयं ॥१॥ अत्रावसरे देवा संभृय नंदीश्वरद्वीपादावष्टाहिकामहोत्सवकरणेनाराघयंत्येतत्कल्याणकदिनं, साधुश्रावकैरपीत्थं दानशीलतपोभावादिधर्मकृत्यैः सादरमाराध्यते स्म तत्कल्याणकमथ च मल्लिनाथस्य कल्याणकायभावना-दीक्षादीने एव मौनव्रतविधिना केवलज्ञानप्रापणाच्च मौनेकादशीति महापर्व प्रमिदमत एतहिने मल्लिनाथस्य कल्याणकविधिप्रतिपादनाय श्री स्थानांगगत सप्तमस्थानकोक्तं समलं समूत्रं संक्षिप्ततरमेतच्चरितं लिख्यते'मल्लीणं अरहा अपसत्तमे मुंडे भवित्ता अगाराओ अणगारियं पव्वहए, तं मल्ली विदेहवररायकन्ना पडिबुद्धि इक्वागराया । ॥ ८॥ Jain Education Internal For Personal Private Use Only www.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy