SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्री मौनएकादशो पर्वव्याख्यान श्री मौनएकादशी (शिखरिणी) व्याख्यानाश अरस्य प्रव्रज्या नमिजिनपते निमतुलं । तथा मल्लेर्जन्मव्रतमपमलं केवलमलं . ॥ पलक्षेकादश्यां सहसि लसदद्दाममहसि । क्षितौ कल्माणानां क्षिपत विपदा पंचकमदः ॥१॥ व्याख्या-क्षितो पृथिव्यां अदः कल्याणानां कल्याणकानां पंचकं. विपदः संमारापदः क्षिपतु परिहरतु । कदा तज्जातं तबाह-महमि-मार्गशीर्षमासे बलक्षेकादश्या-शुक्लैकादश्यां मौनेकादशी दिने इत्यर्थः । कथंभूते सहमिलमदुद्दाममहास-लसत् उद्दाम उत्कटं महस्तेजो यत्र म तस्मिन , किं तत्कल्याणां पंचकं जातं तदाह-अरस्यऽष्टादशतीर्थकरम्यान दिने प्रव्रज्या दीक्षा समजायता तथा पुनर्नमिजिनपतेरेकविंशतितमतीर्थकरस्यअतुलमनुपमं ज्ञानं केवलज्ञानमत्र दिने समुत्पेदे । तथा पुनर्मन्लेरेकीनविंशतितमजिनस्य जन्माथ च व्रतं दीना । अपमलं-निर्मलं, अलं-अत्यर्थमथवामर्वत्रापि समर्थ Jain Education Intematonal For Personal & Private Use Only 1G ainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy