SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ मेरुत्रयो. दशी कथा ॥३६ ।। पित्रा प्रबोध्यमानोपि यदा मृढो न बुध्यते । तत्त्यजे स तदा दुःखाभिर्गतो नगरादहि ।। १६१ ॥ अत्यजन्व्यसनं देशाटनं कुर्वन् गतः स तु । पुरे सुरपुरे रम्ये चम्पकेन विलोकितः ॥ १२ ॥ सुन्दरामाकृति दृष्टवा श्रेष्ठिना तेन तस्य च । यत् कोपी कुलजो जातं दुःखितोत्रसमागतः ॥१६॥ सुकुमार शरीरत्वादन्यकार्याक्षमं हितम् । स्वगृहपार्श्वचैत्यस्यरक्षणार्थ मुमोच सः ॥ १६४ ॥ जिनाग्रढोकितं द्रव्यं प्रच्छन्नं प्राप्य राजसः । रमते द्यूतकारः स सदा द्यूतपरायणः ।। १६५ ॥ अंष्ठी तं ज्ञानवृतान्तः शिक्षयामासिवान कदा । भो देवद्रव्यनाशेन नरकं त्वं गमिष्यसि ।। १६६ ॥ माकार्षिष्टकर्मत्वमनन्तदुखदायकम् । भवद्धिकरं चैतन् कुम्भीपाकाग्निपाचकम् ।। १६७ ॥ इत्यादि बाधितोपि म महामिथ्यात्वमोहितः । पापात्मा न बुबोधान्तः बुवोध बाहयवृत्तितः ।। १६८।। एकदा भूषणानि श्रीजिनेशस्य स मूर्खराट | गृहित्वागात क्वचितस्थाने सिपेवे नीचकर्म च ॥ १६६ ।। श्रेष्ठिना चम्पकनाथ निष्कासितो गृहाहिः । जगाम म वनं किञ्चित् मृगयादि कुकर्मकृत् ।। १७० ॥ शशादीन्प्राणिनो हत्वोदरपूर्ति चकार मः । तत्रैक आश्रमो हयस्ति तापमानां मनोहरः ।। १७१ ॥ एकदा तत्र वामिनी मृगी सामन्तसिंहकः । हत्वा चतुषु पादेषु नीचो भूमावपातयत् ।। १७२ ।। तापसाम्ता मृगी धर्म बोधयन्तो विशेषतः । निन्युः शुभगतिं पश्चात्तस्मै शायं ददुःधा ॥ १७३ ॥ यथास्माकं हरिण्यारे ! पादाः छिन्त्रास्त्वयातथा । पगुः परत्र भूयास्त्वं स्वपरार्थविनाशक ! ।। १७४ ।। 9FOR ॥३६॥ Jain Education in that For Personal Private Use Only lmjainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy