SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्री मौन एकादशी व्याख्यान किंचिदाश्चर्यमपश्यत् ! सोऽवचोत् स्वामिन्नस्यां यात्रायां समुद्रमध्ये अस्माकं धर्मचालनार्थ देवः कश्चिद्रपसर्ग चकाराविचलने चास्माकं तुष्टेन तेन डलयुगल द्वितयमदायि, तदेकं कुभकस्यास्माभिरुपनिन्ये । तेनापि मल्लिकन्यायाः कर्णयोः स्व करेण विन्यस्तं । सा च कन्या त्रिभुवनाश्चयभूता दृष्टेति श्रुत्वा तथैव द्तं प्रेषयामाम। तथा श्रावस्त्या नगर्या रुक्मिराजः सुबाहु नामिकायाः स्वदुहितुश्चातुर्मासिकमज्जनमहोत्सवे नगगे. चतुःपथनिवेशितमहामंडपे विभूत्या सज्जितां तां तत्रैवोपविष्टस्य पितुः पादवंदनार्थ भागता अंके निवेश्य तल्लावण्यमवलोकयन् व्याजहार यदुत भो वर्षधर ! दृष्ट ईदृशोऽन्यस्याः कस्यश्चिदपि कन्यायाः मज्जनकमहोत्मवोऽवोचदेव ! विदेहवरराजकन्यासक मज्जनमहोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्नते इत्युपश्रुत्य तथैव दूतं प्रेषयतिस्मेति । तथा अन्यदा मल्लिसत्क दिव्यकुडलयुग्म संघि विजघटे तत्संघटनार्थ कुभकेन राज्ञा सुवर्णकारा समादिष्टास्तथैव कर्तुमशक्तुवंतश्च नगर्याः निष्कासिता वाराणस्यां नगर्या शंखराजमाश्रिताः । भणिताश्चैते, तेन राज्ञा केन कारणेन कुभराजेन निष्कासिता यूयं ! तेऽभिदधुर्मल्लिकन्या सत्कविघटित कर्णकुडलसंधाना शकनेनेति । ततः कीदृशी सेति पृष्टेभ्यस्तेभ्यो मन्लिरूपम तथैव दतं प्राहिणोत। तथा कदाचिन्मल्ल्या मल्लदिनाभिधानोऽनुजो-भ्राता समां चित्रकश्चित्रयामास । तत्रैकेन चित्र Jain Education intePALI For Personal Private Use Only Mainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy