________________
श्री मौनएकादशी
व्याख्यान
१२॥
कम्यना लब्धिविशेषवता यवनिकांतरिताया मल्लिकन्यायाः पादांगुष्ठमुपलभ्य तदनुसारेण मल्लिसरशमेव तद्रपं निवर्तितं । ततश्च मल्लदिनकुमारः सांतःपुरश्चित्रसभायां प्रतिवेश । चित्राणि विचित्ररुपाण्यवलोकयन्मल्लिरूपं ददर्श । सामान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूताया अहमग्रतोऽविनयेनायत इति भावयन्परमब्रीडां जगाम । ततस्तद्वेत्री चित्रमिति न्यवेदयत्ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमज्ञापितवान । चित्रकर श्रणि तु ततस्तं मोचयामास तथापि मल्लदि. नकुमारः संदेशक छेदयित्वा तं निर्विषयमादिदेश । स च हस्तिनागपुरे अदीनशत्रगजमुपाश्रितस्ततो राजा तन्निर्गमकारणं प्रपच्छ । तेन च तथैव कथिते दूतं प्रहिणोति स्मेति । तया कदाचिच्चो. माभिधाना परिचाजिका मल्लिकाभवनं प्रविवेश । तां च न धर्म शौचं धर्म चोद्गारयंती मल्लिस्वामिनी निर्जिगाय निर्जिता न सती पा कुपिता कापील्यपुरे जितशत्रुगजमुपाश्रिता । भणितं च नरपतिना चोक्षे! बहन त्वं संचरस्यतोऽवाक्षीः काचिदस्मदंतः पुरंध्री सदृशी ? सा व्यजहार विदेहवरराजकन्यापेक्षया युष्मन्पुरंध्रयो लक्षांशेऽपि रुपसौभाग्यादिभिगुणै न वईते इति श्रुत्वा तथैव दूतं विसर्जितवानिति । एवमेते पडति दूताः कुभकं कन्यां याचितवन्तः । स च तानपद्वारेण निष्काशितवान् । दूतवचनाकर्णनाज्जातकोपाः परप्यविक्षेपेण मिथिला प्रति प्रतस्थिरे । आगच्छतश्चतानुपश्रत्य कुभक सबलवाहनो देशमीमांत गला रण रंगरसिकतया तान् प्रतीक्षमाणस्तस्थौ, आयातेषु तेषु लग्न
॥१२॥
Jain Education inte
For Personal & Private Use Only
Jrjainelibrary.org