________________
श्री मौनएकादशी
व्याख्यान
॥ १३ ॥
Jain Education
मायोधनं बहुत्वात् परवलस्य निहतकतिपयप्रधानपुरुष मतिनिशितशरशत जर्जरित जयकु जरमतिखरक्षुरप्रहारोद्भुत वाजिविसरविक्षिप्ताश्चवारमुत्तु 'गमत्तमतंगज तूर्णितवक्रि चक्रमृल्लून छत्रपतत्पताकं कांदिशीककातरं कुमराज सैन्यं भंगमगमत्ततोऽसौ निवृत्य रोधकसज्जः सन्नासामासे ततस्तज्जयोपायमलमभानमति व्याकुलमानसं जनकमवलोक्य मल्ली समाश्वासयंती समादिश यदुत भवते दीयते कन्येत्येवं प्रतिपादन पुरस्सरं प्रच्छन्न पुरूषप्रेषणोपायेन पुरि पार्थिवाः पडपि प्रवेश्यता । तथैव कृतं प्रवेशितास्ते पूर्वरचित गर्भगृहेषु मल्लिप्रतिमामवलोक्य च ते सेयं मल्लीरितिमन्यमानास्तद्रूपयौवन लावण्येषु मूर्छिता निर्निमेषदृष्ट्या तामेवावलोकयंतस्तिष्ठति स्म । ततो मल्ली तत्रा जगाम प्रतिमायाः पिधानं चापमसार ततस्तस्या गंधः सर्वादिमृतकं गंघादितिरिक्तो गंध उदधाव । ततस्ते, नासिकाः पिदधुः पराङमुखाश्च तस्थु मल्ली च तानेवमवादीत् किं नु भो भूपा यूयमपिहितनासिकाः पराङमुखीभूतास्ते, ऊचुर्गधेनाभिभूतत्वात्पुन साऽवोचत् यदि भो देवानां प्रियाः १ प्रतिदिनमति मनोज्ञाहारक कवलक्षेपेणैवंरुषः, पुद्गलपरिणामः प्रवत्ती, कीदृशः पुनरस्यौदारिकस्य शरीरस्य खेलवातपित शुक्रशोणितपूयाश्रवस्य दुरंतैश्वामनिःश्वासपूतिपुरीषपूर्णस्य चयापचयिकस्य शटनपतनविध्वंसनधर्मकस्य परिणामोभविष्यतीति । ततो मा यूयं मानुष्यक कामेषु सजत् । किं च =
'किंव तयं पम्हुट्ठे जं तत्थ ये मो जयंत पवरंमि । वुत्था समयनिबद्धादेना
तं
संभरह
जाइति
॥"
tional
For Personal & Private Use Only
।। १३ ।।
www.jainelibrary.org