________________
श्री मौनएकादशी पर्व
व्याख्यान
॥ १४ ॥
Jain Education
मणि सर्वेषामुपजातिस्मरणमथ मल्लिरवादीदहं भो संसारभयात् प्रवजिष्यामि यूयं किं करिष्यथ पूर्वमप्येवं । ततो मल्लिखोचन यथैवं ततो गच्छन स्वस्व नगरेषु स्थापयत पुत्रान् राज्येषु ततः, प्रादुर्भवततिकमिति । तेऽपि तथैवेति प्रतिपेदिरे ततस्तान्मलो गृहीत्वा कुभकराजांतिकमा जगाम । तस्य तान् पादयोः पातयामास कुंभराजोऽपि तान् महता प्रमोदेनापूपुजत् स्वस्थानेषु विससर्जेति । मल्ली च सत्सरिक महादानानंतरं मार्गशीर्षशुक्लैकादश्यामष्टमभक्तेनाश्विनी नक्षत्रेऽष्टभिनंदि नंदिमित्रादिभिर्नागवंश्य कुमारैस्तथाबाह्यदर्पदा पुरुषाणां त्रिभिः शतैरभ्यंतरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रववाज | उत्पन्न केवलश्च तान् प्रब्राजितवानिति ।
प्रणम्य श्रीमद्रामेयं पाश्र्वयक्षादिपूजितम्
1
माहात्म्यं स्तौमि श्रीमौनैकादश्या गद्यपद्यभृत् ॥ १||
स्पष्टः । माहात्म्यं चेदं द्वारिकायां श्रीनेमिजिनः समवसृतः । उद्यानपालवाक्यतः श्रीकृष्णो मुदितः सर्व श्रयं नत्वेति देशनामशृणोत । यतः
एगदिने जे देवा चवंति तेसि पि माणुसा थोवा । कत्तो मे मणुयभवो इति सुरवरो दुहिओ ॥१॥
एवं नरत्वं दुर्लभं जाना न प्रमादो विधेयः । यत :
For Personal & Private Use Only
॥ १४ ॥
lainelibrary.org