SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्री मौनएकादशी पर्व व्याख्यान ॥ १४ ॥ Jain Education मणि सर्वेषामुपजातिस्मरणमथ मल्लिरवादीदहं भो संसारभयात् प्रवजिष्यामि यूयं किं करिष्यथ पूर्वमप्येवं । ततो मल्लिखोचन यथैवं ततो गच्छन स्वस्व नगरेषु स्थापयत पुत्रान् राज्येषु ततः, प्रादुर्भवततिकमिति । तेऽपि तथैवेति प्रतिपेदिरे ततस्तान्मलो गृहीत्वा कुभकराजांतिकमा जगाम । तस्य तान् पादयोः पातयामास कुंभराजोऽपि तान् महता प्रमोदेनापूपुजत् स्वस्थानेषु विससर्जेति । मल्ली च सत्सरिक महादानानंतरं मार्गशीर्षशुक्लैकादश्यामष्टमभक्तेनाश्विनी नक्षत्रेऽष्टभिनंदि नंदिमित्रादिभिर्नागवंश्य कुमारैस्तथाबाह्यदर्पदा पुरुषाणां त्रिभिः शतैरभ्यंतरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रववाज | उत्पन्न केवलश्च तान् प्रब्राजितवानिति । प्रणम्य श्रीमद्रामेयं पाश्र्वयक्षादिपूजितम् 1 माहात्म्यं स्तौमि श्रीमौनैकादश्या गद्यपद्यभृत् ॥ १|| स्पष्टः । माहात्म्यं चेदं द्वारिकायां श्रीनेमिजिनः समवसृतः । उद्यानपालवाक्यतः श्रीकृष्णो मुदितः सर्व श्रयं नत्वेति देशनामशृणोत । यतः एगदिने जे देवा चवंति तेसि पि माणुसा थोवा । कत्तो मे मणुयभवो इति सुरवरो दुहिओ ॥१॥ एवं नरत्वं दुर्लभं जाना न प्रमादो विधेयः । यत : For Personal & Private Use Only ॥ १४ ॥ lainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy