SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री मौन एकादशी व्याख्यान ॥ १५ ॥ Jain Education International ॥२॥ अन्नाण १ संसओ २ चेव मिच्छत्ताणं ३ तहेव य ' रागो ४ दोसो ५ महब्भंसो ६ धम्मम्मिय अणायरो ||७|| जोगाण दुप्पणिहाणं ८ पमाओ अट्ठ महा भवे 1 संसारुतारकामेण सव्वहा वज्जियoaओ इत्यष्ट प्रमादा हेयाः । इत्यादिधर्मदेशनां श्रुत्वा इन्द्रानुजः श्रीजगद्गुरुं प्राह - "राजकार्यव्यग्रेण या कथमत्र ं धर्मो विधीयते १ अतो वर्षवासनेषु एकं सारं दिवसं वद" भगवानुराच हे वत्स ! एवं हि मार्गस्य, मासे पक्षे सिते शुभा 1 एकादशी प्रयत्न, स्वया सेव्या पीताम्बर ॥१॥ अम्मिन् दिने वर्तमानचतुर्विंशतिकायां त्रयाणां जिनानां पञ्च कल्याणकानि जातानि । यतःअस्यां चक्रिपदं हित्वाऽग्रहीदर जिनो जन्म दीक्षां च सज्झानं, मल्ली ज्ञान व्रतम् | नमीश्वरः || १ || इत्थं पञ्च भरतेषु नियतं पञ्च पञ्च कल्याणकानि जायन्ते । एवं दशस्वपि क्षेत्र ेषु एकत्र मिलनात् पञ्चाशन्सङ्खययाऽर्हतां कल्याणकानि भवन्ति । त्रिकालविभेदतः सार्धशतं भवेत् । त्रिंशच्चतु विंशतिकामध्ये नवति जनानां तानि १५० ज्ञातव्यानि । अतोऽयं वासरः श्रेष्ठतरः श्रीनेमिजिनेश्वर For Personal & Private Use Only ॥ १५ ॥ Jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy