SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्री मौनएकादशी पर्व व्याख्यान प्रणीतं लोकोत्तरस्वरूपमयं चैकादशीवर्णनं निशम्य श्रीमुकुन्दो जिनं प्राह-"केनासौधनः प्राक् समाराधितः?" आप्तो हरिं प्रति सुव्रतश्रेष्ठिनः संबन्धं जगौ, तद्यथा धातकीखण्डे विजयपत्तने राज्ञा दत्तसंमान इभ्यपङ्क्तिपुरोगः सूरश्रेष्ठयभूत् । तस्य सुशीला मूग्मती कान्ता । एकदेभ्यः सुखसुप्तो निद्रान्ते इत्यचिन्तयत्-"प्राकपुण्यपचेलिमभरेण सौख्यसमनुगतवासरान् गमयामि, परं प्रेत्यहितावहं नकिश्चित्करोमि, तद्विना सर्व निरर्थकं" | चिन्तयतीति श्रेष्ठीशे मानण्डोदयोऽभवत् । प्रातः श्रीगुरु वन्दितु प्रययौ । गुरुभिर्धर्मदेशना प्रारब्धा- . आलस्स १ मोह २ वन्ना ३ थंभा ४ कोहा ५ पमाय ६ किविणत्ता ७। भय ८ सोगा ९ अन्नाणा १० वक्खेव ११ कुरुहणा १२ रमणा १३ ॥१॥ इति त्रयोदश काठिया (कष्टा) स्त्याज्याः । ये न त्यजन्ति ते नरकं प्राप्नुवन्ति । यतः पणकोदि अडसय (ट्ठि) लक्खा नवनवइसहस्सपंचसया । चुलसी अहोय नरए अपइट्ठाणम्मि (से) वाही ॥१॥ हे इभ्येश ! श्वभ्रादिदुःखत्यागार्थ नित्यं धर्मो विधेयः । अचिन्त्यो महिमा पुण्यस्य । यतः भरहे य के जीवा मिच्छादिट्ठी य भद्दवा भावा । ते मरिऊण नवमे वरिसम्मि हुति केवलिणो ॥१॥ ॥१६॥ Jain EducationPSonal For Personal Private Use Only naw.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy