SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीमान एकादशी पर्व व्याख्यान - सुलभबोधिनां न किमपि दुकरं । इति निशम्य श्रेष्ठी स्माह-"गृहकर्मरतेन मया नित्यं धर्म कर्तु नी शक्यते, तस्मादकवासरं व्रत, यस्मिन् दिने आराधिते सांवत्सरिकपुण्यमाप्यते" ततो गुरुरगृणात-"मार्गशीर्षस्यैकादशी सितामष्टप्रहरपौषघोषवासन सावधवाग्रोधेन मोनेन चाराधय, मासेष्वेकादशस्वपि विधिवत्तपसि पूर्णे सति मुदोद्यापनं विधेहि” । तदाकण्यॆकादशीव्रतं परिकरयुतेन श्रेष्ठिनाऽङ्गीचक्रे । अथोद्यापनं व्रते पूर्णे विधिना विदधे । ततस्तस्य पञ्चदशेऽसि सहसा शूलमुत्पन्नं । तद्रोगेण पञ्चत्वं प्राप्य सुरलोके सुगेऽजनि । तत्रार कल्पे एकविंशतिसागरोपमायुष्फ परिपाल्य ततश्च्युत्वा इह भरते सोरिपुरे समृद्धदत्त श्रेष्ठयभवत् , तस्य प्रीतिमती पत्नी. तम्याः कुशावधातरत । ततो गर्भमहिम्ना वृतं गृहामि, अणुव्रतमहाव्रतधारकानशनादिभिःपूजयामि, सवसंमारिजीवान व्रतसंपृक्तान विदधामि, गीतनृत्यवादिबवार्ताविनोदेपु सम्यग्व्रतपालकगुणान् शृणोमि" इत्यादि, दोहदेषु संपूर्णेषु ममये रूपलावण्यमंयुतं तनयमसूत । एतस्य नालक्षेपार्थ भुवि खातायां निधानं प्रकटीचभूत्र, महोत्सवेन सव्रताभिधानं चक्र । क्रमादभ्यस्ताः सकलाः कलाः । यौवने पित्रकादशकुमारीभिः सह पाणिपीडनमहो विदध । अन्यदा पितरि त्रिदिवं गते एकादशस्वर्णकाटिस्वामी स सुव्रतोऽभूत । एकदा श्रीपूज्यवन्दनार्थ गतः । अत्र श्रीगुरुवर्णनं, तद्यथा-स्मरशर (५) मितसमितिभिः समितः, समय (३) मेयगुप्तिर्मिगुप्तः, सुमेरुनेत्र (२५) प्रमितभावना. भावितस्वान्तः, पञ्चमहायममहाभारोद्वहने धुरीणः, दिविज मनु जतिर्यग्योनिजात्मजजनित-भैरवोपमर्गवगैर ॥१७॥ Jain Education Inter! ! For Personal Private Use Only wwjainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy