________________
ज्ञान पंचमी
पर्व कथा
प्रतिबुद्ध्येते । यत्प्रातस्तन्न मध्याह्ने यन्मध्याहने तन्न निशि, निरीक्ष्यते भवेऽस्मिन् हि पदार्थानामनित्यता १ इति वचनं श्रुत्वा वैराग्यवासित्वेन द्वाभ्यां चारित्रं गृहीतं । लधुभ्राता वसुदेवः श्री सिद्धांतसमुद्रमवगाह्य अर्थत पठति निर्णयं कृत्वा गुरुणा योग्यं ज्ञात्वा सूरिपदे निवेशितः, पंचशतं सर्वमुनीन् पाठ यति । एकदा निशायां संस्तारके सुप्तकेन मुनिना किमपि पृष्टं तस्याः अर्थः कथितः। द्वितीयागतेन तथा अर्थ पृष्टः तदा व्याकुलीभूतः चिन्तयितु लग्नः । अहो मम वृद्धभ्राता धन्यो येन कोऽपि न पृच्छति । सुखेन सुप्त ममाप्यत्र निशि निद्रा नास्ति । मूर्खत्वे बहवो गुणाः सन्ति । मुर्खत्वं हि सखे ममापि रुचिरं तस्मिन् यदष्टौ गुणाः । निश्चितो बहु भोजनोऽपत्रपमना नक्तं दिवा शायकं ॥ कार्याकार्यविचारणैकबघिरो, मानपमाने समः प्रायेणामयवर्जितो दृढवपुर्ख सुखं जीवति ॥१॥ अतः परं नैव पाठयामि। एकं पदमपि कस्याऽपि न कथ्यते । तदनन्तरं द्वादश दिनानि गुरुणा मौन इव स्थितं । पश्चादनालोचित वसुदेवाचार्यो मृतः । वसुमार-मुनिर्मानससरमि हंसो जातः । पूर्वोपार्जितकर्मणा श्रीज्ञाननिन्दया मूर्खतार्जनया मृतम्तव पुत्रोऽभवन, सर्वशरीरेगेगोत्पत्तिगुरुणेति निवेदिता । वरदत्तेनपूर्वभवो ज्ञातो, राजा गुरुः पृच्छन्. रोगस्य शान्तिः कथं भवति, तत कथय । वरदत्तस्य तप आम्बिलं कथितं । वरदत्तेन भणितं । मम तपशक्तिर्नास्ति । पश्चात्त वरदत्तेन पंचमी गृहीता यावज्जीवं विधिनोक्तप्रकारेण । तदा गज्ञाऽपि मपरिकरण एतत् तपो गही त्वा प्रजाअपि सर्वमपि व्रतं जग्राह । यथा पपणा एक महोत्सवो भवति । वरदत्तस्य रोगा गताः । राजपुत्री
Jan Education International
For Personal
Private Use Only
www.jainelibrary.org