SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ज्ञान पंचमी पर्व कथा प्रतिबुद्ध्येते । यत्प्रातस्तन्न मध्याह्ने यन्मध्याहने तन्न निशि, निरीक्ष्यते भवेऽस्मिन् हि पदार्थानामनित्यता १ इति वचनं श्रुत्वा वैराग्यवासित्वेन द्वाभ्यां चारित्रं गृहीतं । लधुभ्राता वसुदेवः श्री सिद्धांतसमुद्रमवगाह्य अर्थत पठति निर्णयं कृत्वा गुरुणा योग्यं ज्ञात्वा सूरिपदे निवेशितः, पंचशतं सर्वमुनीन् पाठ यति । एकदा निशायां संस्तारके सुप्तकेन मुनिना किमपि पृष्टं तस्याः अर्थः कथितः। द्वितीयागतेन तथा अर्थ पृष्टः तदा व्याकुलीभूतः चिन्तयितु लग्नः । अहो मम वृद्धभ्राता धन्यो येन कोऽपि न पृच्छति । सुखेन सुप्त ममाप्यत्र निशि निद्रा नास्ति । मूर्खत्वे बहवो गुणाः सन्ति । मुर्खत्वं हि सखे ममापि रुचिरं तस्मिन् यदष्टौ गुणाः । निश्चितो बहु भोजनोऽपत्रपमना नक्तं दिवा शायकं ॥ कार्याकार्यविचारणैकबघिरो, मानपमाने समः प्रायेणामयवर्जितो दृढवपुर्ख सुखं जीवति ॥१॥ अतः परं नैव पाठयामि। एकं पदमपि कस्याऽपि न कथ्यते । तदनन्तरं द्वादश दिनानि गुरुणा मौन इव स्थितं । पश्चादनालोचित वसुदेवाचार्यो मृतः । वसुमार-मुनिर्मानससरमि हंसो जातः । पूर्वोपार्जितकर्मणा श्रीज्ञाननिन्दया मूर्खतार्जनया मृतम्तव पुत्रोऽभवन, सर्वशरीरेगेगोत्पत्तिगुरुणेति निवेदिता । वरदत्तेनपूर्वभवो ज्ञातो, राजा गुरुः पृच्छन्. रोगस्य शान्तिः कथं भवति, तत कथय । वरदत्तस्य तप आम्बिलं कथितं । वरदत्तेन भणितं । मम तपशक्तिर्नास्ति । पश्चात्त वरदत्तेन पंचमी गृहीता यावज्जीवं विधिनोक्तप्रकारेण । तदा गज्ञाऽपि मपरिकरण एतत् तपो गही त्वा प्रजाअपि सर्वमपि व्रतं जग्राह । यथा पपणा एक महोत्सवो भवति । वरदत्तस्य रोगा गताः । राजपुत्री Jan Education International For Personal Private Use Only www.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy