SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मेस्त्रयोदशी कथा ॥३१॥ सदा कालकरालाग्नौ तथैव पतिताञ्जनान् । पश्यतां मातृपितृणां दहति कालवाहिनकः ॥ १०३ ।। मेरुदण्डो तथा जम्बूद्वीपं छत्रं भवेदलम् । कतु यस्तीर्थनाथः म हा ! हा ! कालमुखं गतः ।। १०४ ॥ अथ संसार भावनाध्रुवं धिक्कारयोग्योऽयं संसारो दुःखदायकः । यस्मिन्मृत्वा वरा देवा प्रयान्येकेन्द्रियादिषु ॥ १०५॥ कदार्य नपनि त्वा भुकते मोगाननेकशः । कदा रङ्को भवेद्योऽपि शटितान्नं लभेत न ।। १०६ ।। कदा रोगी कदा भोगी कदा योगी तथैव च । कदाचिच्छोक युक्तःम्यात तेन मुक्तः कदा भवेद ।। १०७॥ यो नपो वाहनेहींन-श्वलित क्षमने नहि । स एव रासभीभूयाति-भारं बहते सदा ।। १०८।। यत्र माता भवेत्पत्नी पन्नी माता तथैव च । पुत्रःपिता पिता पुत्रो घिगिदं भवनाटकं ॥ १०९॥ संसारनाटके जीवा नृत्यन्ति विविधैर्भवैः । वेपेस्तथा हहा रङ्गमण्डपे नर्तका यथा ॥ ११ ॥ पापिनः पापयोगेन पच्यन्ते नारकाग्निपु । छिद्यन्ते च विभिद्यन्ते विद्यन्ते च पुनः पुनः ॥ १११ ।। मायाविनोपि मृत्वात्र जायन्ते पशवो भुवि । वायन्ते निर्दयों के मारयित्वा पुनः पुनः ॥ ११२।। महन्ते क्षुत्पिपासादीन्यन्य कष्टान्यनेकशः । तिर्यग्योनी गता जीवा वर्णयितु न शक्यते ॥ ११३ ॥ मत्योप्यसंख्यकष्टानि मत्ययोनौ निरन्तरम् । लभतेरोगशोकादि जन्ममृत्युजरादिभिः ।। ११४ ।। देवा देतीवियोगेन महदिदेवदर्शनात् । प्रत्याख्यानाद्य भावाच्च क्लिश्यन्ते प्रत्यहं इहा। ॥ ११५ ।। For Personal Jan Education Intel Alwainelibrary.org Private Use Only
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy