________________
मेस्त्रयोदशी कथा
॥३१॥
सदा कालकरालाग्नौ तथैव पतिताञ्जनान् । पश्यतां मातृपितृणां दहति कालवाहिनकः ॥ १०३ ।। मेरुदण्डो तथा जम्बूद्वीपं छत्रं भवेदलम् । कतु यस्तीर्थनाथः म हा ! हा ! कालमुखं गतः ।। १०४ ॥ अथ संसार भावनाध्रुवं धिक्कारयोग्योऽयं संसारो दुःखदायकः । यस्मिन्मृत्वा वरा देवा प्रयान्येकेन्द्रियादिषु ॥ १०५॥ कदार्य नपनि त्वा भुकते मोगाननेकशः । कदा रङ्को भवेद्योऽपि शटितान्नं लभेत न ।। १०६ ।। कदा रोगी कदा भोगी कदा योगी तथैव च । कदाचिच्छोक युक्तःम्यात तेन मुक्तः कदा भवेद ।। १०७॥ यो नपो वाहनेहींन-श्वलित क्षमने नहि । स एव रासभीभूयाति-भारं बहते सदा ।। १०८।। यत्र माता भवेत्पत्नी पन्नी माता तथैव च । पुत्रःपिता पिता पुत्रो घिगिदं भवनाटकं ॥ १०९॥ संसारनाटके जीवा नृत्यन्ति विविधैर्भवैः । वेपेस्तथा हहा रङ्गमण्डपे नर्तका यथा ॥ ११ ॥ पापिनः पापयोगेन पच्यन्ते नारकाग्निपु । छिद्यन्ते च विभिद्यन्ते विद्यन्ते च पुनः पुनः ॥ १११ ।। मायाविनोपि मृत्वात्र जायन्ते पशवो भुवि । वायन्ते निर्दयों के मारयित्वा पुनः पुनः ॥ ११२।। महन्ते क्षुत्पिपासादीन्यन्य कष्टान्यनेकशः । तिर्यग्योनी गता जीवा वर्णयितु न शक्यते ॥ ११३ ॥ मत्योप्यसंख्यकष्टानि मत्ययोनौ निरन्तरम् । लभतेरोगशोकादि जन्ममृत्युजरादिभिः ।। ११४ ।। देवा देतीवियोगेन महदिदेवदर्शनात् । प्रत्याख्यानाद्य भावाच्च क्लिश्यन्ते प्रत्यहं इहा। ॥ ११५ ।।
For Personal
Jan Education Intel
Alwainelibrary.org
Private Use Only