SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मेस्त्रयोदशी कथा | अथ एक्त्वभावना यथाऽऽगतोऽत्रैकक एव जीवस्तथैकको गच्छति पारगत्यम् । कृतं यथाकर्म तथैककेन वै भुज्यतेऽन्यो न सहायकः स्यात् [उप ] ॥११६ ।। कटीसूत्रविहीनोऽयं यथायातस्तथैव च । गमिष्यति न संदेहो मोहं पश्चमि किं नहि ॥ ११७॥ यथैकम्योदरे रोगो भवेदत्यन्त दारूणः । भुक्ते स एव दायादो न कोपि रोगिणी भवेत् ।। ११८ ।। यदर्थ क्लेशकष्टान्यवमन्य द्रव्यमज्यते । मृते न तत्कुटुम्बं तत् नरकादो सहायकृत् ॥ ११९ ॥ मत्वेति स्वकुटुम्ब तच्छरीरं क्षणिकं तथा । सर्वमन्यद्भवेज्जीवात् सहायं धर्ममर्जय ॥ १२० ॥ अथ अन्यत्वभावनाअथ कायमपि त्यक्त्वा गच्छत्यन्यं भवं भवी । तदन्यवस्तुजातस्य कः सम्बन्धो विचार्यताम् १ ॥ १२१ ॥ तस्माद् गेहादिकं त्यक्त्वा धर्म मेकं ममाचर । स एव दुःखनाशाय बेह परभवे मतः ॥ १२२ ॥ सर्वस्माद्विषयादन्यो यथाऽयं विषया इमे । अस्मादन्ये तथा भाव्यं समचित्तासुखीभव ॥ १२३ ।। एवमन्यत्वभावेन वामितान्तःकदापि ना । लेशमात्रमपि शोकं लभन्ते सत्वराशयः ॥ १२४ ॥ अथाशुचिभावना यथा विष्ठागताः लोके पदार्था शुभतोऽशुभाः । तथा कायङ्गता मन्येऽतः कायमशुचेगहम् ॥१२५॥ ॥३२॥ JainEducation int For Personal Private Use Only wriww.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy