SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मेरुत्रयोदशी कथा ॥३३॥ चभ्रमुयंत्र लोकानां कमले भ्रमरा इव । नेत्राणि चर्मणा हीनं तन्छरीरं धृणास्पदम् ॥ १२६ ॥ भवत्यतोनुमीयेत चर्मणा छादिता हीयं । अशुची गक्षता मुढवञ्चनायैव वेधसा [युग्मं.]॥ १२ ॥ एककरोमकूपोपि संख्यरोगेश्च पूरितः । ते सर्वे प्रकटाः स्युश्चेत तदाऽशुच्याऽऽगतं भवेत् ।। १२८ ।। सुगन्ध युक्तवस्तूनां निष्ठा विष्टास्ति यत्र भोः । कथं शुचिशरीरं तन्मन्यन्ते मुढबुद्धयः ।। १२६ ।। चन्दनादिरसो यस्य संमान्मलसाद्भवेत् । तस्मिन्नशुचिके काये रज्यन्ते मूढमानसाः ।। १३०॥ सहस्र कुम्भैःकृत शुद्धयोपि नान्नःपवित्राःपुरुषा भवन्ति । तज्ज्ञस्तनौ मोहमपिं प्रवृत्तिं त्यक्त्वानिवृत्तिं भजते सुरवार्थी ।। १३१॥ अथाश्रवभावना मनोवचनकायाश्च योगाः कम शुभाशुभम् । जीवानामश्रवन्त्येते तेनोक्ता आश्रवा जिनः ।। १३२ ।। मैत्रीभावेन सच्चेषु प्रमोदेन गुणाकरे । माध्यस्थ्येन विरुद्धे च क्लिप्टे कृपापरत्वतः ॥ १३३॥ वामितान्तनराःपुण्यं विविधमर्जयन्ति ये । अनुबन्धं शुभं नित्यं प्राप्नुवन्ति मदेव ते [युग्मं] ।। १३४ ।। अशुभध्यान मिथ्यात्वकषाय विषयैस्तथा । दुयशीतिविधपापं ये बध्नन्ति दु:खिनस्तु ते ॥ १३५ ।। सर्वज्ञगुरुसंघादिगणस्य स्तवने रतः । व्रते हिनं वचो नित्यं चिनुते शुभकर्म सः ॥ १३६ ।। सर्वज्ञोक्तविरुद्वो य उन्मार्गस्य प्रकाशकः। मार्गस्य नाशको लोके पुष्णात्यशुभकर्म मः ॥१७॥ MU३३ Jain Education in For Personal Private Use Only 12 ainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy