SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ - - श्री मौनएकादशी - पर्व व्याख्यान मदीयाङ्गस्वरुपं कथय, यथा मम चिकित्सां कारयेत्" । सुव्रतो दध्यो-"अधोपाश्रयाद् बहिर्गमनं मया निषिद्ध, मौनं च कृतं, तत्कथं गृहस्थ पमीपे गच्छामि ?" इति चिन्तयन्तं सुव्रतानगारं प्रति सकोपाटोपः स वदन् धर्मध्वजेन निर्दयमताडयत्-"नास्य महात्मनो दोषः, किं तु ममैव, यस्मादहं चिकित्सां न कार यामि" इत्यादि लोकोत्तरध्यानारूढं निश्चल सुरगिरिवदकम्प्यस्वरूपं तं मत्वा स सुरः स्थिरो बभूव । सुव्रत. माधुर्भावना मावयन् लोकालोकप्रकाशकं केवलज्ञानं प्रपेदे । तदाऽऽसन्ननिर्जराः पश्चमज्ञानोत्सवं चक्रः । चामीकराम्भोजे स्थित्वा दयामयं धर्ममवदत् बहून् भव्यान् पृथ्व्यां विहरन प्रबोधयन् प्रान्ते संलेखनां विधाय सिद्धिसुखं समापेनि ॥ इति नेमिमुखादेकादशीमाहात्म्यमुज्ज्वलम् । आकर्ण्य पौरप्तहितो हरिराराधयत् स्वयम् ॥ १ ॥ इत्यमाराधयन्त्येनां, यथाशक्ति यथाविधि । ते भुक्त्वा स्वर्गसौख्यानि, लभन्ते शिवसंपदम् ॥ २॥ ॥२२॥ -ALAMAU ॥२२॥ श्री मौनएकादशी पर्व-व्याख्यान समाप्तः Jain Education in ज that For Personal & Private Use Only Mmmm.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy