________________
-
-
श्री मौनएकादशी
-
पर्व
व्याख्यान
मदीयाङ्गस्वरुपं कथय, यथा मम चिकित्सां कारयेत्" । सुव्रतो दध्यो-"अधोपाश्रयाद् बहिर्गमनं मया निषिद्ध, मौनं च कृतं, तत्कथं गृहस्थ पमीपे गच्छामि ?" इति चिन्तयन्तं सुव्रतानगारं प्रति सकोपाटोपः स वदन् धर्मध्वजेन निर्दयमताडयत्-"नास्य महात्मनो दोषः, किं तु ममैव, यस्मादहं चिकित्सां न कार यामि" इत्यादि लोकोत्तरध्यानारूढं निश्चल सुरगिरिवदकम्प्यस्वरूपं तं मत्वा स सुरः स्थिरो बभूव । सुव्रत. माधुर्भावना मावयन् लोकालोकप्रकाशकं केवलज्ञानं प्रपेदे । तदाऽऽसन्ननिर्जराः पश्चमज्ञानोत्सवं चक्रः । चामीकराम्भोजे स्थित्वा दयामयं धर्ममवदत् बहून् भव्यान् पृथ्व्यां विहरन प्रबोधयन् प्रान्ते संलेखनां विधाय सिद्धिसुखं समापेनि ॥
इति नेमिमुखादेकादशीमाहात्म्यमुज्ज्वलम् । आकर्ण्य पौरप्तहितो हरिराराधयत् स्वयम् ॥ १ ॥ इत्यमाराधयन्त्येनां, यथाशक्ति यथाविधि । ते भुक्त्वा स्वर्गसौख्यानि, लभन्ते शिवसंपदम् ॥ २॥
॥२२॥
-ALAMAU
॥२२॥
श्री मौनएकादशी पर्व-व्याख्यान समाप्तः
Jain Education in
ज
that
For Personal & Private Use Only
Mmmm.jainelibrary.org