SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्री मौनएकादशी पर्व व्याख्यान ॥ २१ ॥ Jain Education Inter चकार । पुनरेकादश्यां श्रेष्ठी पौषधमगृहीत्, रात्रौ दाववत्पुरे समग्रे वह्निः प्राज्वलत् । सर्वे जना नश्यन्तः कान्दिशीका जगुः- हे श्रेष्ठिन् ! जैनमते पाकाराणि व्रतानि सन्ति" इति प्रोक्तोऽपि व्रतभङ्गभयात् क्वचिनानश्यत् । श्रेष्ठिनो गृह-वार- हट्टादीनि न भस्मीबभूवुः । जलधौ द्वीपवत्तद्गृहाणि वीक्ष्य निखिला नागरास्तद्व्रतं प्रशशंसुः । ततः पूर्णे व्रते एकादशैकादश वस्तूनि संमील्य महदुद्यापनं विधाय सङ्घपूजादिसप्तक्षेत्रेषु द्रव्यं वपन जनुः कृतार्थमकरोत् । तस्य चैकादशीपुण्यादामा एकादशाभवन् 1 दश दश पुत्राः पुत्रपश्चैकैकाश्च प्रतिस्त्रियम् ॥ १ ॥ एकदा चतुर्ज्ञानधरो विजय शेखसूरिस्तत्र समागात्, तदुक्तवैराग्यवाण्या प्रबुद्धः श्रेष्ठो सभार्यः पुत्रेषु गृहभारं न्यस्यातुच्छंरुत्सवैः सर्वविरतिमग्रहीत् । निरतिचारं चारित्रं पालयन् स द्वादशाङ्गीं पपाठ । तथाषाण्मासिकं तपश्चैकं, चतुर्मास्याश्चतुष्टयम् । सोऽष्टमानां शतं षष्ठ- तपसां दे शतेऽकरोत् ॥ १ ॥ तत्पत्न्य एकादशापि मासस्य संलेखनां कृत्वा केवलज्ञानेन मुक्तिमाददिरे । अन्येकादश्यां मौनसंश्रिते सुव्रते एकस्य माधोः कर्णे तीव्र वेदना समभूत् । इतश्च मिथ्यादृग्व्यन्तरसुर एकः सुव्रतमुनिं चालतु तत्साधो ऽवतीर्य रात्रौ वेदनामकरोत् । अथ सुत्रतं प्रति स साधुरबक - "श्राद्धनिकेतनं गत्वा ईदृङ For Personal & Private Use Only ||२१|| wjainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy